Well, what started as a sorta meditative exercise turned into a full blown project. Below the fold is the romanised Abhidhammattha Saṅgaha Pāḷi transliterated from Burmese script, based on the printed version of the Chaṭṭha Saṅgāyana (apparently, the online version has some typos and omissions). So, if you are comparing the Sri Lankan/Thai version with this, there will be some discrepancies. If there are errors, please let me know so I can correct them.
Abhidhammatthasaṅgahapāḷi
Ganthārambhakathā
1. Sammāsambuddham atulaṁ
sasaddhammagaṇuttamaṁ.
Abhivādiya bhāsissaṁ
abhidhammatthasaṅgahaṁ.
Catuparamatthadhamma
2. Tattha vuttābhidhammatthā
catudhā paramatthato.
Cittaṁ cetasikaṁ rūpaṁ
nibbānam iti sabbathā.
I. Cittaparicchedo
Bhūmibhedacittaṁ
3. Tattha cittaṁ tāva catubbidhaṁ hoti
kāmāvacaraṁ rūpāvacaraṁ arūpāvacaraṁ
lokuttarañceti.
Akusalacittaṁ
4. Tattha katamaṁ kāmāvacaraṁ?
Somanassasahagataṁ diṭṭhigatasampayuttaṁ asaṅkhārikamekaṁ, sasaṅkhārikamekaṁ, somanassasahagataṁ diṭṭhigatavippayuttaṁ asaṅkhārikamekaṁ, sasaṅkhārikamekaṁ, upekkhāsahagataṁ diṭṭhigatasampayuttaṁ asaṅkhārikamekaṁ, sasaṅkhārikamekaṁ, upekkhāsahagataṁ diṭṭhigatavippayuttaṁ asaṅkhārikamekaṁ, sasaṅkhārikamekanti imāni aṭṭhapi lobhasahagatacittāni nāma.
5. Domanassasahagataṁ paṭighasampayuttaṁ asaṅkhārikamekaṁ, sasaṅkhārikamekanti imāni dvepi paṭighasampayuttacittāni nāma.
6. Upekkhāsahagataṁ vicikicchāsampayuttamekaṁ, upekkhāsahagataṁ uddhaccasampayuttamekanti imāni dvepi momūhacittāni nāma.
7. Iccevaṁ sabbathāpi dvādasākusalacittāni samattāni.
8. Aṭṭhadhā lobhamūlāni
dosamūlāni ca dvidhā.
Mohamūlāni ca dveti
dvādasākusalā siyuṁ.
Ahetukacittaṁ
9. Upekkhāsahagataṁ cakkhuviññāṇaṁ, tathā sotaviññāṇaṁ, ghānaviññāṇaṁ, jivhāviññāṇaṁ, dukkhasahagataṁ kāyaviññāṇaṁ, upekkhāsahagataṁ sampaṭicchanacittaṁ, upekkhāsahagataṁ santīraṇacittañceti imāni sattapi akusalavipākacittāni nāma.
10. Upekkhāsahagataṁ kusalavipākaṁ cakkhuviññāṇaṁ, tathā sotaviññāṇaṁ, ghānaviññāṇaṁ, jivhāviññāṇaṁ, sukhasahagataṁ kāyaviññāṇaṁ, upekkhāsahagataṁ sampaṭicchanacittaṁ, somanassasahagataṁ santīraṇacittaṁ, upekkhāsahagataṁ santīraṇacittañceti imāni aṭṭhapi kusalavipākāhetukacittāni nāma.
11. Upekkhāsahagataṁ pañcadvārāvajjanacittaṁ, tathā manodvārāvajjanacittaṁ, somanassasahagataṁ hasituppādacittañceti imāni tīṇipi ahetukakiriyacittāni nāma.
12. Iccevaṁ sabbathāpi aṭṭhārasāhetukacittāni samattāni.
13. Sattākusalapākāni
puññapākāni aṭṭhadhā.
Kriyacittāni tīṇīti
aṭṭhārasa ahetukā.
Sobhanacittaṁ
14. Pāpāhetukamuttāni
sobhanānīti vuccare.
Ekūnasaṭṭhi cittāni
athekanavutīpi vā.
Kāmāvacarasobhanacittaṁ
15. Somanassasahagataṁ ñāṇasampayuttaṁ asaṅkhārikamekaṁ, sasaṅkhārikamekaṁ, somanassasahagataṁ ñāṇavippayuttaṁ asaṅkhārikamekaṁ, sasaṅkhārikamekaṁ, upekkhāsahagataṁ ñāṇasampayuttaṁ asaṅkhārikamekaṁ, sasaṅkhārikamekaṁ, upekkhāsahagataṁ ñāṇavippayuttaṁ asaṅkhārikamekaṁ, sasaṅkhārikamekanti imāni aṭṭhapi kāmāvacarakusalacittāni nāma.
16. Somanassasahagataṁ ñāṇasampayuttaṁ asaṅkhārikamekaṁ, sasaṅkhārikamekaṁ, somanassasahagataṁ ñāṇavippayuttaṁ asaṅkhārikamekaṁ, sasaṅkhārikamekaṁ, upekkhāsahagataṁ ñāṇasampayuttaṁ asaṅkhārikamekaṁ, sasaṅkhārikamekaṁ, upekkhāsahagataṁ ñāṇavippayuttaṁ asaṅkhārikamekaṁ, sasaṅkhārikamekanti imāni aṭṭhapi sahetukakāmāvacaravipākacittāni nāma.
17. Somassasahagataṁ ñāṇasampayuttaṁ asaṅkhārikamekaṁ, sasaṅkhārikamekaṁ, somanassasahagataṁ ñāṇavippayuttaṁ asaṅkhārikamekaṁ, sasaṅkhārikamekaṁ, upekkhāsahagataṁ ñāṇasampayuttaṁ asaṅkhārikamekaṁ, sasaṅkhārikamekaṁ, upekkhāsahagataṁ ñāṇavippayuttaṁ asaṅkhārikamekaṁ, sasaṅkhārikamekanti imāni aṭṭhapi sahetukakāmāvacarakiriyacittāni nāma.
18. Iccevaṁ sabbathāpi catuvīsati sahetuka kāmāvacara kusala vipākakiriyacittāni samattāni.
19. Vedanāñāṇasaṅkhārabhedena catuvīsati.
Sahetukāmāvacarapuññapākakriyā matā.
20. Kāme tevīsa pākāni
puññāpuññāni vīsati.
Ekādasa kriyā ceti
catupaññāsa sabbathā.
Rūpāvacaracittaṁ
21. Vitakkavicārapītisukhekaggatāsahitaṁ paṭhamajjhānakusalacittaṁ, vicārapītisukhekaggatāsahitaṁ dutiyajjhānakusalacittaṁ, pītisukhekaggatāsahitaṁ tatiyajjhānakusalacittaṁ, sukhekaggatāsahitaṁ catutthajjhānakusalacittaṁ, upekkhekaggatāsahitaṁ pañcamajjhānakusalacittañceti imāni pañcapi rūpāvacarakusalacittāni nāma.
22. Vitakkavicārapītisukhekaggatāsahitaṁ paṭhamajjhānavipākacittaṁ, vicārapītisukhekaggatāsahitaṁ dutiyajjhānavipākacittaṁ, pītisukhekaggatāsahitaṁ tatiyajjhānavipākacittaṁ, sukhekaggatāsahitaṁ catutthajjhānavipākacittaṁ, upekkhekaggatāsahitaṁ pañcamajjhānavipākacittañceti imāni pañcapi rūpāvacaravipākacittāni nāma.
23. Vitakkavicārapītisukhekaggatāsahitaṁ paṭhamajjhānakiriyacittaṁ, vicārapītisukhekaggatāsahitaṁ dutiyajjhānakiriyacittaṁ, pītisukhekaggatāsahitaṁ tatiyajjhānakiriyacittaṁ, sukhekaggatāsahitaṁ catutthajjhānakiriyacittaṁ, upekkhekaggatāsahitaṁ pañcamajjhānakiriyacittañceti imāni pañcapi rūpāvacarakiriyacittāni nāma.
24. Iccevaṁ sabbathāpi paṇṇarasa rūpāvacarakusalavipākakiriyacittāni samattāni.
25. Pañcadhā jhānabhedena
rūpāvacaramānasaṁ.
Puññapākakriyābhedā
taṁ pañcadasadhā bhave.
Arūpāvacaracittaṁ
26. Ākāsānañcāyatanakusalacittaṁ, viññāṇañcāyatanakusalacittaṁ, ākiñcaññāyatanakusalacittaṁ, nevasaññānāsaññāyatanakusalacittañceti imāni cattāripi arūpāvacarakusalacittāni nāma.
27. Ākāsānañcāyatanavipākacittaṁ, viññāṇañcāyatanavipākacittaṁ, ākiñcaññāyatanavipākacittaṁ, nevasaññānāsaññāyatanavipākacittañceti imāni cattāripi arūpāvacaravipākacittāni nāma.
28. Ākāsānañcāyatanakiriyacittaṁ, viññāṇañcāyatanakiriyacittaṁ, ākiñcaññāyatanakiriyacittaṁ, nevasaññānāsaññāyatanakiriyacittañceti imāni cattāripi arūpāvacarakiriyacittāni nāma.
29. Iccevaṁ sabbathāpi dvādasa arūpāvacarakusalavipākakiriyacittāni samattāni.
30. Ālambaṇappabhedena
catudhāruppamānasaṁ.
Puññapākakriyābhedā
puna dvādasadhā ṭhitaṁ.
Lokuttaracittaṁ
31. Sotāpattimaggacittaṁ, sakadāgāmimaggacittaṁ, anāgāmimaggacittaṁ, arahattamaggacittañceti imāni cattāripi lokuttarakusalacittāni nāma.
32. Sotāpattiphalacittaṁ, sakadāgāmiphalacittaṁ, anāgāmiphalacittaṁ, arahattaphalacittañceti imāni cattāripi lokuttaravipākacittāni nāma.
33. Iccevaṁ sabbathāpi aṭṭha lokuttarakusalavipākacittāni samattāni.
34. Catumaggappabhedena
catudhā kusalaṁ tathā.
Pākaṁ tassa phalattāti
aṭṭhadhānuttaraṁ mataṁ.
Cittagaṇanasaṅgaha
35. Dvādasākusalānevaṁ
kusalānekavīsati.
Chattiṁseva vipākāni
kriyacittāni vīsati.
36. Catupaññāsadhā kāme
rūpe paṇṇarasīraye.
Cittāni dvādasāruppe
aṭṭhadhānuttare tathā.
37. Ittham ekūnanavutipabhedaṁ pana mānasaṁ.
Ekavīsasataṁ vātha
vibhajanti vicakkhaṇā.
Vitthāragaṇanā
38. Kathamekūnanavutividhaṁ cittaṁ ekavīsasataṁ hoti? Vitakkavicārapītisukhekaggatāsahitaṁ paṭhamajjhānasotāpattimaggacittaṁ, vicārapītisukhekaggatāsahitaṁ dutiyajjhānasotāpattimaggacittaṁ, pītisukhekaggatāsahitaṁ tatiyajjhānasotāpattimaggacittaṁ, sukhekaggatāsahitaṁ catutthajjhānasotāpattimaggacittaṁ, upekkhekaggatāsahitaṁ pañcamajjhānasotāpattimaggacittañceti imāni pañcapi sotāpattimaggacittāni nāma.
39. Tathā sakadāgāmimagga anāgāmimagga arahattamaggacittañceti samavīsati maggacittāni.
40. Tathā phalacittāni ceti samacattālīsa lokuttaracittāni bhavantīti.
41. Jhānaṅgayogabhedena
katvekekaṁ tu pañcadhā.
Vuccatānuttaraṁ cittaṁ
cattālīsavidhanti ca.
42. Yathā ca rūpāvacaraṁ, gayhatānuttaraṁ tathā.
paṭhamādijhānabhede, āruppañcāpi pañcame.
Ekādasavidhaṁ tasmā, paṭhamādikam īritaṁ;
jhānamekekamante tu, tevīsatividhaṁ bhave.
43. Sattatiṁsavidhaṁ puññaṁ
dvipaññāsavidhaṁ tathā.
Pākam iccāhu cittāni
ekavīsasataṁ budhā.
Iti abhidhammatthasaṅgahe cittasaṅgahavibhāgo nāma paṭhamo paricchedo.
II. Cetasikaparicchedo
Sampayogalakkhaṇaṁ
1. Ekuppādanirodhā ca
ekālambaṇavatthukā.
Cetoyuttā dvipaññāsa
dhammā cetasikā matā.
Aññasamānacetasikaṁ
2. Kathaṁ? Phasso vedanā saññā cetanā ekaggatā jīvitindriyaṁ manasikāro ceti sattime cetasikā sabbacittasādhāraṇā nāma.
3. Vitakko vicāro adhimokkho vīriyaṁ pīti chando cāti cha ime cetasikā pakiṇṇakā nāma.
4. Evamete terasa cetasikā aññasamānāti veditabbā.
Akusalacetasikaṁ
5. Moho ahirikaṁ anottappaṁ uddhaccaṁ lobho diṭṭhi māno doso issā macchariyaṁ kukkuccaṁ thīnaṁ middhaṁ vicikicchā ceti cuddasime cetasikā akusalā nāma.
Sobhanacetasikaṁ
6. Saddhā sati hirī ottappaṁ alobho adoso tatramajjhattatā kāyapassaddhi cittapassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujukatā cittujukatā ceti ekūnavīsatime cetasikā sobhanasādhāraṇā nāma.
7. Sammāvācā sammākammanto sammāājīvo ceti tisso viratiyo nāma.
8. Karuṇā muditā appamaññāyo nāmāti sabbathāpi paññindriyena saddhiṁ pañcavīsatime cetasikā sobhanāti veditabbā.
9. Ettāvatā ca –
Terasaññasamānā ca
cuddasākusalā tathā;
Sobhanā pañcavīsāti
dvipaññāsa pavuccare.
Sampayoganaya
10. Tesaṁ cittāviyuttānaṁ
yathāyogamito paraṁ.
Cittuppādesu paccekaṁ
sampayogo pavuccati.
11. Satta sabbattha yujjanti
yathāyogaṁ pakiṇṇakā.
Cuddasākusalesveva
sobhanesveva sobhanā.
Aññasamānacetasikasampayoganaya
12. Kathaṁ? Sabbacittasādhāraṇā tāva sattime cetasikā sabbesupi ekūnanavuticittuppādesu labbhanti.
13. Pakiṇṇakesu pana vitakko tāva dvipañcaviññāṇavajjitakāmāvacaracittesu ceva ekādasasu paṭhamajjhānacittesu ceti pañcapaññāsacittesu uppajjati.
14. Vicāro pana tesu ceva ekādasasu dutiyajjhānacittesu cāti chasaṭṭhicittesu.
15. Adhimokkho dvipañcaviññāṇavicikicchāsahagatavajjitacittesu.
16. Vīriyaṁ pañcadvārāvajjanadvipañcaviññāṇasampaṭicchanasantīraṇavajjitacittesu.
17. Pīti domanassupekkhāsahagatakāyaviññāṇacatutthajjhānavajjitacittesu.
18. Chando ahetukamomūhavajjitacittesūti.
19. Te pana cittuppādā yathākkamaṁ –
Chasaṭṭhi pañcapaññāsa
ekādasa ca soḷasa;
Sattati vīsati ceva
pakiṇṇakavivajjitā.
Pañcapaññāsa chasaṭṭhiṭṭhasattati tisattati;
Ekapaññāsa cekūnasattati sapakiṇṇakā.
Akusalacetasikasampayoganaya
20. Akusalesu pana moho ahirikaṁ anottappaṁ uddhaccañcāti cattārome cetasikā sabbākusalasādhāraṇā nāma, sabbesupi dvādasākusalesu labbhanti.
21. Lobho aṭṭhasu lobhasahagatacittesveva labbhati.
22. Diṭṭhi catūsu diṭṭhigatasampayuttesu.
23. Māno catūsu diṭṭhigatavippayuttesu.
24. Doso issā macchariyaṁ kukkuccañcāti dvīsu paṭighasampayuttacittesu.
25. Thinamiddhaṁ pañcasu sasaṅkhārikacittesu.
26. Vicikicchā vicikicchāsahagatacitteyevāti.
27. Sabbāpuññesu cattāro,
lobhamūle tayo gatā;
Dosamūlesu cattāro,
sasaṅkhāre dvayaṁ tathā.
Vicikicchā vicikicchā-citte cāti catuddasa;
Dvādasākulesveva
sampayujjanti pañcadhā.
Sobhanacetasikasampayoganaya
28. Sobhanesu pana sobhanasādhāraṇā tāva ekūnavīsatime cetasikā sabbesupi ekūnasaṭṭhisobhanacittesu saṁvijjanti.
29. Viratiyo pana tissopi lokuttaracittesu sabbathāpi niyatā ekatova labbhanti, lokiyesu pana kāmāvacarakusalesveva kadāci sandissanti visuṁ visuṁ.
30. Appamaññāyo pana dvādasasu pañcamajjhānavajjitamahaggatacittesu ceva kāmāvacarakusalesu ca sahetukakāmāvacarakiriyacittesu cāti aṭṭhavīsaticittesveva kadāci nānā hutvā jāyanti, upekkhāsahagatesu panettha karuṇāmuditā na santīti keci vadanti.
31. Paññā pana dvādasasu ñāṇasampayuttakāmāvacaracittesu ceva sabbesupi pañcatiṁsamahaggatalokuttaracittesu cāti sattacattāḷīsacittesu sampayogaṁ gacchatīti.
32. Ekūnavīsati dhammā
jāyantekūnasaṭṭhisu.
Tayo soḷasacittesu
aṭṭhavīsatiyaṁ dvayaṁ.
Paññā pakāsitā
sattacattāḷīsa vidhesupi;
Sampayuttā catudhevaṁ
sobhanesveva sobhanā.
33. Issāmaccherakukkucca
viratikaruṇādayo.
Nānā kadāci māno ca
thīna middhaṁ tathā saha.
34. Yathāvuttānusārena
sesā niyatayogino.
Saṅgahañca pavakkhāmi
tesaṁ dāni yathārahaṁ.
Saṅgahanaya
35. Chattiṁsānuttare dhammā
pañcatiṁsa mahaggate.
Aṭṭhatiṁsāpi labbhanti
kāmāvacarasobhane.
Sattavīsatipuññamhi
dvādasāhetuketi ca;
Yathāsambhavayogena
pañcadhā tattha saṅgaho.
Lokuttaracittasaṅgahanaya
36. Kathaṁ? Lokuttaresu tāva aṭṭhasu paṭhamajjhānikacittesu aññasamānā terasa cetasikā, appamaññāvajjitā tevīsati sobhanacetasikā ceti chattiṁsa dhammā saṅgahaṁ gacchanti.
Tathā dutiyajjhānikacittesu vitakkavajjā.
Tatiyajjhānikacittesu vitakkavicāravajjā.
Catutthajjhānikacittesu vitakkavicārapītivajjā .
Pañcamajjhānikacittesupi upekkhāsahagatā te eva saṅgayhantīti.
Sabbathāpi aṭṭhasu lokuttaracittesu pañcakajjhānavasena pañcadhāva saṅgaho hotīti.
37. Chattiṁsa pañcatiṁsa ca.
catuttiṁsa yathākkamaṁ.
Tettiṁsadvayamiccevaṁ
pañcadhānuttare ṭhitā.
Mahaggatacittasaṅgahanaya
38. Mahaggatesu pana tīsu paṭhamajjhānikacittesu tāva aññasamānā terasa cetasikā, viratittayavajjitā dvāvīsati sobhanacetasikā ceti pañcatiṁsa dhammā saṅgahaṁ gacchanti, karuṇāmuditā panettha paccekameva yojetabbā.
Tathā dutiyajjhānikacittesu vitakkavajjā.
Tatiyajjhānikacittesu vitakkavicāravajjā.
Catutthajjhānikacittesu vitakkavicārapītivajjā.
Pañcamajjhānikacittesu pana paṇṇarasasu appamaññāyo na labbhantīti .
Sabbathāpi sattavīsatimahaggatacittesu pañcakajjhānavasena pañcadhāva saṅgaho hotīti.
39. Pañcatiṁsa catuttiṁsa
tettiṁsa ca yathākkamaṁ.
Bāttiṁsa ceva tiṁseti
pañcadhāva mahaggate.
Kāmāvacarasobhanacittasaṅgahanaya
40. Kāmāvacarasobhanesu pana kusalesu tāva paṭhamadvaye aññasamānā terasa cetasikā, pañcavīsati sobhanacetasikā ceti aṭṭhatiṁsa dhammā saṅgahaṁ gacchanti.
Appamaññāviratiyo panettha pañcapi paccekameva yojetabbā.
Tathā dutiyadvaye ñāṇavajjitā.
Tatiyadvaye ñāṇasampayuttā pītivajjitā.
Catutthadvaye ñāṇapītivajjitā te eva saṅgayhanti.
Kiriyacittesupi virativajjitā tatheva catūsupi dukesu catudhāva saṅgayhanti.
Tathā vipākesu ca appamaññāvirativajjitā te eva saṅgayhantīti .
Sabbathāpi catuvīsatikāmāvacarasobhanacittesu dukavasena dvādasadhāva saṅgaho hotīti.
41. Aṭṭhatiṁsa sattatiṁsa
dvayaṁ chattiṁsakaṁ subhe.
Pañcatiṁsa catuttiṁsa
dvayaṁ tettiṁsakaṁ kriye.
Tettiṁsa pāke bāttiṁsa
dvayekatiṁsakaṁ bhave;
Sahetukāmāvacarapuñña-pākakriyāmane.
42. Navijjantettha viratī
kriyesu ca mahaggate.
Anuttare appamaññā
kāmapāke dvayaṁ tathā.
Anuttare jhānadhammā
appamaññā ca majjhime;
Viratī ñāṇapītī ca
parittesu visesakā.
Akusalacittasaṅgahanaya
43. Akusalesu pana lobhamūlesu tāva paṭhame asaṅkhārike aññasamānā terasa cetasikā, akusalasādhāraṇā cattāro cāti sattarasa lobhadiṭṭhīhi saddhiṁ ekūnavīsati dhammā saṅgahaṁ gacchanti.
44. Tatheva dutiye asaṅkhārike lobhamānena.
45. Tatiye tatheva pītivajjitā lobhadiṭṭhīhi saha aṭṭhārasa.
46. Catutthe tatheva lobhamānena.
47. Pañcame pana paṭighasampayutte asaṅkhārike doso issā macchariyaṁ kukkuccañcāti catūhi saddhiṁ pītivajjitā te eva vīsati dhammā saṅgayhanti, issāmacchariyakukkuccāni panettha paccekameva yojetabbāni.
48. Sasaṅkhārikapañcakepi tatheva thīnamiddhena visesetvā yojetabbā.
49. Chandapītivajjitā pana aññasamānā ekādasa, akusalasādhāraṇā cattāro cāti paṇṇarasa dhammā uddhaccasahagate sampayujjanti.
50. Vicikicchāsahagatacitte ca adhimokkhavirahitā vicikicchāsahagatā tatheva paṇṇarasa dhammā samupalabbhantīti .
Sabbathāpi dvādasākusalacittuppādesu paccekaṁ yojiyamānāpi gaṇanavasena sattadhāva saṅgahitā bhavantīti.
51. Ekūnavīsāṭṭhārasa
sīsekavīsa vīsati.
Dvāvīsa paṇṇaraseti
sattadhākusaleṭhitā.
52. Sādhāraṇā ca cattāro
samānā ca dasāpare.
Cuddasete pavuccanti
sabbākusalayogino.
Ahetukacittasaṅgahanaya
53. Ahetukesu pana hasanacitte tāva chandavajjitā aññasamānā dvādasa dhammā saṅgahaṁ gacchanti.
54. Tathā voṭṭhabbane chandapītivajjitā.
55. Sukhasantīraṇe chandavīriyavajjitā.
56. Manodhātuttikāhetukapaṭisandhiyugaḷe chandapītivīriyavajjitā.
57. Dvipañcaviññāṇe pakiṇṇakavajjitā teyeva saṅgayhantīti.
Sabbathāpi aṭṭhārasasu ahetukesu gaṇanavasena catudhāva saṅgaho hotīti.
58. Dvādasekādasa dasa
satta cāti catubbidho.
Aṭṭhārasāhetukesu
sittuppādesu saṅgaho.
59. Ahetukesu sabbattha
satta sesā yathārahaṁ.
Iti vitthārato vutto
tettiṁsavidhasaṅgaho.
60. Itthaṁ cittāviyuttānaṁ
sampayogañca saṅgahaṁ.
Ñatvā bhedaṁ yathāyogaṁ
cittena samamuddise.
Iti abhidhammatthasaṅgahe cetasikasaṅgahavibhāgo nāma.
Dutiyo paricchedo.
III. Pakiṇṇakaparicchedo
1. Sampayuttā yathāyogaṁ
tepaññāsa sabhāvato.
Cittacetasikā dhammā
tesaṁ dāni yathārahaṁ.
2. Vedanāhetuto kiccadvārālambaṇavatthuto.
Cittuppādavaseneva
saṅgaho nāma nīyate.
Vedanāsaṅgaha
3. Tattha vedanāsaṅgahe tāva tividhā vedanā sukhaṁ dukkhaṁ adukkhamasukhā ceti, sukhaṁ dukkhaṁ somanassaṁ domanassaṁ upekkhāti ca bhedena pana pañcadhā hoti.
4. Tattha sukhasahagataṁ kusalavipākaṁ kāyaviññāṇamekameva, tathā dukkhasahagataṁ akusalavipākaṁ.
5. Somanassasahagatacittāni pana lobhamūlāni cattāri, dvādasa kāmāvacarasobhanāni, sukhasantīraṇahasanāni ca dveti aṭṭhārasa kāmāvacarasomanassasahagatacittāni ceva paṭhamadutiyatatiyacatutthajjhānasaṅkhātāni catucattāḷīsa mahaggatalokuttaracittāni ceti dvāsaṭṭhividhāni bhavanti.
6. Domanassasahagatacittāni pana dve paṭighasampayuttacittāneva.
7. Sesāni sabbānipi pañcapaññāsa upekkhāsahagatacittānevāti.
8. Sukhaṁ dukkhamupekkhāti
tividhā tattha vedanā.
Somanassaṁ domanassamitibhedena pañcadhā.
9. Sukhamekattha dukkhañca
domanassaṁ dvaye ṭhitaṁ.
Dvāsaṭṭhīsu somanassaṁ
pañcapaññāsaketarā.
Hetusaṅgaha
10. Hetusaṅgahe hetū nāma lobho doso moho alobho adoso amoho cāti chabbidhā bhavanti.
11. Tattha pañcadvārāvajjanadvipañcaviññāṇasampaṭicchanasantīraṇavoṭṭhabbanahasanavasena ahetukacittāni nāma.
12. Sesāni sabbānipi ekasattati cittāni sahetukāneva.
13. Tatthāpi dve momūhacittāni ekahetukāni.
14. Sesāni dasa akusalacittāni ceva ñāṇavippayuttāni dvādasa kāmāvacarasobhanāni ceti dvāvīsati dvihetukacittāni.
15. Dvādasa ñāṇasampayuttakāmāvacarasobhanāni ceva pañcatiṁsa mahaggatalokuttaracittāni ceti sattacattāḷīsa tihetukacittānīti.
16. Lobho doso ca moho ca
hetū akusalā tayo.
Alobhādosāmoho ca
kusalābyākatā tathā.
17. Ahetukāṭṭhārasekahetukā
dve dvāvīsati.
Dvihetukā matā sattacattāḷīsatihetukā.
Kiccasaṅgaha
18. Kiccasaṅgahe kiccāni nāma paṭisandhibhavaṅgāvajjanadassanasavanaghāyanasāyanaphusanasampaṭicchanasantīraṇavoṭṭhabbanajavanatadārammaṇacutivasena cuddasavidhāni bhavanti.
19. Paṭisandhibhavaṅgāvajjanapañcaviññāṇaṭṭhānādivasena pana tesaṁ dasadhā ṭhānabhedo veditabbo.
20. Tattha dve upekkhāsahagatasantīraṇāni ceva aṭṭha mahāvipākāni ca nava rūpārūpavipākāni ceti ekūnavīsati cittāni paṭisandhibhavaṅgacutikiccāni nāma.
21. Āvajjanakiccāni pana dve.
22. Tathā dassanasavanaghāyanasāyanaphusanasampaṭicchanakiccāni ca.
23. Tīṇi santīraṇakiccāni.
24. Manodvārāvajjanameva pañcadvāre voṭṭhabbanakiccaṁ sādheti.
25. Āvajjanadvayavajjitāni kusalākusalaphalakiriyacittāni pañcapaññāsa javanakiccāni.
26. Aṭṭha mahāvipākāni ceva santīraṇattayañceti ekādasa tadārammaṇakiccāni.
27. Tesu pana dve upekkhāsahagatasantīraṇacittāni paṭisandhibhavaṅgacutitadārammaṇasantīraṇavasena pañcakiccāni nāma.
28. Mahāvipākāni aṭṭha paṭisandhibhavaṅgacutitadārammaṇavasena catukiccāni nāma.
29. Mahaggatavipākāni nava paṭisandhibhavaṅgacutivasena tikiccāni nāma.
30. Somanassasantīraṇaṁ santīraṇatadārammaṇavasena dukiccaṁ.
31. Tathā voṭṭhabbanaṁ voṭṭhabbanāvajjanavasena.
32. Sesāni pana sabbānipi javanamanodhātuttikadvipañcaviññāṇāni yathāsambhavamekakiccānīti.
33. Paṭisandhādayo nāma
kiccabhedena cuddasa.
Dasadhā ṭhānabhedena
cittuppādā pakāsitā.
34. Aṭṭhasaṭṭhi tathā dve ca
navāṭṭha dve yathākkamaṁ.
Ekadviticatupañcakiccaṭhānāni niddise.
Dvārasaṅgaha
35. Dvārasaṅgahe dvārāni nāma cakkhudvāraṁ sotadvāraṁ ghānadvāraṁ jivhādvāraṁ kāyadvāraṁ manodvārañceti chabbidhāni bhavanti.
36. Tattha cakkhumeva cakkhudvāraṁ.
37. Tathā sotādayo sotadvārādīni.
38. Manodvāraṁ pana bhavaṅganti pavuccati.
39. Tattha pañcadvārāvajjanacakkhuviññāṇasampaṭicchanasantīraṇavoṭṭhabbanakāmāvacarajavanatadārammaṇavasena chacattāḷīsa cittāni cakkhudvāre yathārahaṁ uppajjanti, tathā pañcadvārāvajjanasotaviññāṇādivasena sotadvārādīsupi chacattāḷīseva bhavantīti sabbathāpi pañcadvāre catupaññāsa cittāni kāmāvacarāneva.
40. Manodvāre pana manodvārāvajjanapañcapaññāsajavanatadārammaṇavasena sattasaṭṭhi cittāni bhavanti.
41. Ekūnavīsati paṭisandhibhavaṅgacutivasena dvāravimuttāni.
42. Tesu pana pañcaviññāṇāni ceva mahaggatalokuttarajavanāni ceti chattiṁsa yathārahamekadvārikacittāni nāma.
43. Manodhātuttikaṁ pana pañcadvārikaṁ.
44. Sukhasantīraṇavoṭṭhabbanakāmāvacarajavanāni chadvārikacittāni.
45. Upekkhāsahagatasantīraṇamahāvipākāni chadvārikāni ceva dvāravimuttāni ca.
46. Mahaggatavipākāni dvāravimuttānevāti.
47. Ekadvārikacittāni
pañcachadvārikāni ca.
Chadvārikavimuttāni
vimuttāni ca sabbathā.
Chattiṁsati tathā tīṇi
ekatiṁsa yathākkamaṁ.
Dasadhā navadhā ceti
pañcadhā paridīpaye.
Ālambaṇasaṅgaha
48. Ālambaṇasaṅgahe ārammaṇāni nāma rūpārammaṇaṁ saddārammaṇaṁ gandhārammaṇaṁ rasārammaṇaṁ phoṭṭhabbārammaṇaṁ dhammārammaṇañceti chabbidhāni bhavanti.
49. Tattha rūpameva rūpārammaṇaṁ, tathā saddādayo saddārammaṇādīni.
50. Dhammārammaṇaṁ pana pasādasukhumarūpacittacetasikanibbānapaññattivasena chadhā saṅgayhati.
51. Tattha cakkhudvārikacittānaṁ sabbesampi rūpameva ārammaṇaṁ, tañca paccuppannaṁ. Tathā sotadvārikacittādīnampi saddādīni, tāni ca paccuppannāniyeva.
52. Manodvārikacittānaṁ pana chabbidhampi paccuppannamatītaṁ anāgataṁ kālavimuttañca yathārahamārammaṇaṁ hoti.
53. Dvāravimuttānañca paṭisandhibhavaṅgacutisaṅkhātānaṁ chabbidhampi yathāsambhavaṁ yebhuyyena bhavantare chadvāraggahitaṁ paccuppannamatītaṁ paññattibhūtaṁ vā kammakammanimittagatinimittasammataṁ ārammaṇaṁ hoti.
54. Tesu cakkhuviññāṇādīni yathākkamaṁ rūpādiekekārammaṇāneva.
55. Manodhātuttikaṁ pana rūpādipañcārammaṇaṁ.
56. Sesāni kāmāvacaravipākāni hasanacittañceti sabbathāpi kāmāvacarārammaṇāneva.
57. Akusalāni ceva ñāṇavippayuttakāmāvacarajavanāni ceti lokuttaravajjitasabbārammaṇāni.
58. Ñāṇasampayuttakāmāvacarakusalāni ceva pañcamajjhānasaṅkhātaṁ abhiññākusalañceti arahattamaggaphalavajjitasabbārammaṇāni.
59. Ñāṇasampayuttakāmāvacarakiriyāni ceva kiriyābhiññāvoṭṭhabbanañceti sabbathāpi sabbārammaṇāni.
60. Āruppesu dutiyacatutthāni mahaggatārammaṇāni.
61. Sesāni mahaggatacittāni sabbānipi paññattārammaṇāni.
62. Lokuttaracittāni nibbānārammaṇānīti.
63. Pañcavīsa parittamhi
cha cittāni mahaggate.
Ekavīsati vohāre
aṭṭha nibbānagocare.
Vīsānuttaramuttamhi
aggamaggaphalujjhite.
Pañca sabbattha chacceti
sattadhā tattha saṅgaho.
Vatthusaṅgaha
64. Vatthusaṅgahe vatthūni nāma cakkhu sota ghāna jivhā kāya hadayavatthu ceti chabbidhāni bhavanti.
65. Tāni kāmaloke sabbānipi labbhanti.
66. Rūpaloke pana ghānādittayaṁ natthi.
67. Arūpaloke pana sabbānipi na saṁvijjanti.
68. Tattha pañcaviññāṇadhātuyo yathākkamaṁ ekantena pañca pasāda vatthūni nissāyeva pavattanti.
69. Pañcadvārāvajjana sampaṭicchanasaṅkhātā pana manodhātu ca hadayaṁ nissitāyeva pavattanti.
70. Avasesā pana manoviññāṇadhātusaṅkhātā ca santīraṇa mahāvipākapaṭighadvayapaṭhamamaggahasanarūpāvacaravasena hadayaṁ nissāyeva pavattanti.
71. Avasesā kusalākusalakiriyānuttaravasena pana nissāya vā anissāya vā.
72. Āruppavipākavasena hadayaṁ anissāyevāti.
73. Chavatthuṁ nissitā kāme
satta rūpe catubbidhā.
Tivatthuṁ nissitāruppe
dhātvekā nissitā matā.
74. Tecattāḷīsa nissāya
dvecattāḷīsa jāyare.
Nissāya ca anissāya
pākāruppā anissitā.
Iti abhidhammatthasaṅgahe pakiṇṇakasaṅgahavibhāgo nāma
Tatiyo paricchedo.
IV. Vīthiparicchedo
1. Cittuppādānamiccevaṁ
katvā saṅgahamuttaraṁ.
Bhūmipuggalabhedena
pubbāparaniyāmitaṁ.
Pavattisaṅgahaṁ nāma
paṭisandhipavattiyaṁ.
Pavakkhāmi samāsena
yathāsambhavato kathaṁ.
2. Cha vathūni cha dvārani cha ārammaṇāni cha viññāṇāni cha vīthiyo chadha visayappavatti ceti vīthi saṅgahe cha chakkāni veditabāni.
3 .Vīthimuttānaṁ pana kammakammanimittagatinimittavasena tividhā hoti visayappavatti.
4. Tattha vatthudvārārammaṇāni pubbe vuttanayāneva.
Viññāṇachakkaṁ
5. Cakkhuviññāṇaṁ sotaviññāṇaṁ ghānaviññāṇaṁ jivhāviññāṇaṁ kāyaviññāṇaṁ manoviññāṇañceti cha viññāṇāni.
Vīthichakkaṁ
6. Cha vīthiyo pana cakkhudvāravīthi sotadvāravīthi ghānadvāravīthi jivhādvāravīthi kāyadvāravīthi manodvāravīthi ceti dvāravasena vā, cakkhuviññāṇavīthi sotaviññāṇavīthi ghānaviññāṇavīthi jivhāviññāṇavīthi kāyaviññāṇavīthi manoviññāṇavīthi ceti viññāṇavasena vā dvārappavattā cittappavattiyo yojetabbā.
Vīthibheda
7. Atimahantaṁ mahantaṁ parittaṁ atiparittañceti pañcadvāre manodvāre pana vibhūtamavibhūtañceti chadhā visayappavatti veditabbā.
Pañcadvāravīthi
8. Kathaṁ? Uppādaṭṭhitibhaṅgavasena khaṇattayaṁ ekacittakkhaṇaṁ nāma.
9. Tāni pana sattarasa cittakkhaṇāni rūpadhammānamāyū.
10. Ekacittakkhaṇātītāni vā bahucittakkhaṇātītāni vā ṭhitippattāneva pañcārammaṇāni pañcadvāre āpāthamāgacchanti.
Tasmā yadi ekacittakkhaṇātītakaṁ rūpārammaṇaṁ cakkhussa āpāthamāgacchati.
Tato dvikkhattuṁ bhavaṅge calite bhavaṅgasotaṁ vocchinditvā tameva rūpārammaṇaṁ āvajjantaṁ pañcadvārāvajjanacittaṁ uppajjitvā nirujjhati.
Tato tassānantaraṁ tameva rūpaṁ passantaṁ cakkhuviññāṇaṁ, sampaṭicchantaṁ sampaṭicchanacittaṁ, santīrayamānaṁ santīraṇacittaṁ, vavatthapentaṁ voṭṭhabbanacittañceti yathākkamaṁ uppajjitvā nirujjhanti.
Tato paraṁ ekūnatiṁsa kāmāvacarajavanesu yaṁkiñci laddhapaccayaṁ yebhuyyena sattakkhattuṁ javati.
Javanānubandhāni ca dve tadārammaṇapākāni yathārahaṁ pavattanti, tato paraṁ bhavaṅgapāto.
11. Ettāvatā cuddasa vīthicittuppādā, dve bhavaṅgacalanāni, pubbevātītakamekacittakkhaṇanti katvā sattarasa cittakkhaṇāni paripūrenti, tato paraṁ nirujjhati, ārammaṇametaṁ atimahantaṁ nāma gocaraṁ.
12. Yāva tadārammaṇuppādā pana appahontātītakamāpāthamāgataṁ ārammaṇaṁ mahantaṁ nāma, tattha javanāvasāne bhavaṅgapātova hoti, natthi tadārammaṇuppādo.
13. Yāva javanuppādāpi appahontātītakamāpāthamāgataṁ ārammaṇaṁ parittaṁ nāma, tattha javanampi anuppajjitvā dvattikkhattuṁ voṭṭhabbanameva pavattati, tato paraṁ bhavaṅgapātova hoti.
14. Yāva voṭṭhabbanuppādā ca pana appahontātītakamāpāthamāgataṁ nirodhāsannamārammaṇaṁ atiparittaṁ nāma, tattha bhavaṅgacalanameva hoti, natthi vīthicittuppādo.
15. Iccevaṁ cakkhudvāre, tathā sotadvārādīsu ceti sabbathāpi pañcadvāre tadārammaṇajavanavoṭṭhabbanamoghavārasaṅkhātānaṁ catunnaṁ vārānaṁ yathākkamaṁ ārammaṇabhūtā visayappavatti catudhā veditabbā.
16. Vīthicittāni satteva
cittuppādā catuddasa.
Catupaññāsa vitthārā
pañcadvāre yathārahaṁ.
Ayamettha pañcadvāre vīthicittappavattinayo.
Manodvāravīthi parittajavanavāra
17. Manodvāre pana yadi vibhūtamārammaṇaṁ āpāthamāgacchati, tato paraṁ bhavaṅgacalana manodvārāvajjana javanāvasāne tadārammaṇapākāni pavattanti, tato paraṁ bhavaṅgapāto.
18. Avibhūte panārammaṇe javanāvasāne bhavaṅgapātova hoti, natthi tadārammaṇuppādoti.
19. Vīthi cittāni tīṇeva
cittuppādā daseritā.
Vitthārena panettheka
cattāḷīsa vibhāvaye.
Ayamettha parittajavanavāro.
Appanājavanavāra
20. Appanājavanavāre pana vibhūtāvibhūtabhedo natthi, tathā tadārammaṇuppādo ca.
21. Tattha hi ñāṇasampayuttakāmāvacarajavanānamaṭṭhannaṁ aññatarasmiṁ parikammopacārānulomagotrabhunāmena catukkhattuṁ tikkhattumeva vā yathākkamaṁ uppajjitvā niruddhānantarameva yathārahaṁ catutthaṁ, pañcamaṁ vā chabbīsati mahaggata lokuttarajavanesu yathābhinīhāravasena yaṁ kiñci javanaṁ appanāvīthimotarati, tato paraṁ appanāvasāne bhavaṅgapātova hoti.
22. Tattha somanassasahagatajavanānantaraṁ appanāpi somanassasahagatāva pāṭikaṅkhitabbā, upekkhāsahagatajavanānantaraṁ upekkhāsahagatāva.
Tatthāpi kusalajavanānantaraṁ kusalajavanañceva heṭṭhimañca phalattayamappeti, kiriyajavanānantaraṁ kiriyajavanaṁ arahattaphalañcāti.
23. Dvattiṁsa sukhapuññamhā
dvādasopekkhakā paraṁ.
Sukhitakriyato aṭṭha
cha sambhonti upekkhakā.
24. Puthujjanāna sekkhānaṁ
kāmapuññatihetuto.
Tihetukāmakriyato
vītarāgānamappanā.
Ayamettha manodvāre vīthicittappavattinayo.
Tadārammaṇaniyama
25. Sabbatthāpi panettha aniṭṭhe ārammaṇe akusalavipākāneva pañcaviññāṇa sampaṭicchana santīraṇa tadārammaṇāni.
26. Iṭṭhe kusalavipākāni.
27. Atiṭṭhe pana somanassasahagatāneva santīraṇatadārammaṇāni.
Tatthāpi somanassasahagata kiriyajavanāvasāne somanassasahagatāneva tadārammaṇāni bhavanti.
Upekkhāsahagatakiriyajavanāvasāne ca upekkhāsahagatāneva honti.
28. Domanassasahagatajavanāvasāne ca pana tadārammaṇāni ceva bhavaṅgāni ca upekkhāsahagatāneva bhavanti.
Tasmā yadi somanassapaṭisandhikassa domanassa sahagata javanāvasāne tadārammaṇasambhavo natthi, tadā yaṁ kiñci paricitapubbaṁ parittārammaṇamārabbha upekkhā sahagatasantīraṇaṁ uppajjati, tamanantaritvā bhavaṅgapātova hotīti vadanti ācariyā.
29. Tathā kāmāvacarajavanāvasāne kāmāvacarasattānaṁ kāmāvacaradhammesveva ārammaṇabhūtesu tadārammaṇaṁ icchantīti.
30. Kāme javanasattālambaṇānaṁ niyame sati.
Vibhūtetimahante ca
tadārammaṇamīritaṁ.
Ayamettha tadārammaṇaniyamo.
Javananiyama
31. Javanesu ca parittajavanavīthiyaṁ kāmāvacarajavanāni sattakkhattuṁ chakkhattumeva vā javanti.
32. Mandappavattiyaṁ pana maraṇakālādīsu pañcavārameva.
33. Bhagavato pana yamaka pāṭihāriyakālādīsu lahukappavattiyaṁ cattāri pañca vā paccavekkhaṇacittāni bhavantītipi vadanti.
34. Ādikammikassa pana paṭhamakappanāyaṁ mahaggatajavanāni abhiññājavanāni ca sabbadāpi ekavārameva javanti, tato paraṁ bhavaṅgapāto.
35. Cattāro pana magguppādā ekacittakkhaṇikā, tato paraṁ dve tīṇi phalacittāni yathārahaṁ uppajjanti, tato paraṁ bhavaṅgapāto.
36. Nirodhasamāpattikāle dvikkhattuṁ catutthāruppajavanaṁ javati, tato paraṁ nirodhaṁ phusati.
37. Vuṭṭhānakāle ca anāgāmiphalaṁ vā arahattaphalaṁ vā yathārahamekavāraṁ uppajjitvā niruddhe bhavaṅgapātova hoti.
38. Sabbatthāpi samāpattivīthiyaṁ bhavaṅgasoto viya vīthiniyamo natthīti katvā bahūnipi labbhantīti.
39. Sattakkhattuṁ parittāni
maggābhiññā sakiṁ matā.
Avasesāni labbhanti
javanāni bahūnipi.
Ayamettha javananiyamo.
Puggalabheda
40. Duhetukānamahetukānañca panettha kiriyajavanāni ceva appanājavanāni ca labbhanti.
41. Tathā ñāṇasampayuttavipākāni ca sugatiyaṁ.
42. Duggatiyaṁ pana ñāṇavippayuttāni ca mahāvipākāni na labbhanti.
43. Tihetukesu ca khīṇāsavānaṁ kusalākusalajavanāni na labbhanti.
44. Tathā sekkhaputhujjanānaṁ kiriyajavanāni.
45. Diṭṭhigatasampayuttavicikicchājavanāni ca sekkhānaṁ.
46. Anāgāmipuggalānaṁ pana paṭighajavanāni ca na labbhanti.
47. Lokuttarajavanāni ca yathārahaṁ ariyānameva samuppajjantīti.
48. Asekkhānaṁ catucattāḷīsa
sekkhānamuddise.
Chappaññāsāvasesānaṁ
catupaññāsa sambhavā.
Ayamettha puggalabhedo.
Bhūmivibhāga
49. Kāmāvacarabhūmiyaṁ panetāni sabbānipi vīthicittāni yathārahamupalabbhanti.
50. Rūpāvacarabhūmiyaṁ paṭighajavanatadārammaṇavajjitāni.
51. Arūpāvacarabhūmiyaṁ paṭhamamaggarūpāvacarahasanaheṭṭhimāruppavajjitāni ca labbhanti.
52. Sabbatthāpi ca taṁtaṁpasādarahitānaṁ taṁtaṁdvārikavīthicittāni na labbhanteva.
53. Asaññasattānaṁ pana sabbathāpi cittappavatti natthevāti.
54. Asīti vīthicittāni
kāme rūpe yathārahaṁ.
Catusaṭṭhi tathārūpe
dvecattāḷīsa labbhare.
Ayamettha bhūmivibhāgo.
55. Iccevaṁ chadvārikacittappavatti yathāsambhavaṁ bhavaṅgantaritā yāvatāyukamabbocchinnā pavattati.
Iti abhidhammatthasaṅgahe vīthisaṅgahavibhāgo nāma
Catuttho paricchedo.
V. Vīthimuttaparicchedo
1. Vīthicittavasenevaṁ
pavattiyamudīrito.
Pavattisaṅgaho nāma
sandhiyaṁ dāni vuccati.
Catukkamatikā
2. Catasso bhūmiyo, catubbidhā paṭisandhi, cattāri kammāni, catudhā maraṇuppatti ceti vīthimuttasaṅgahe cattāri catukkāni veditabbāni.
Bhūmicatukka
3. Tattha apāyabhūmi kāmasugatibhūmi rūpāvacarabhūmi arūpāvacarabhūmi ceti catasso bhūmiyo nāma.
4. Tāsu nirayo tiracchānayoni pettivisayo asurakāyo ceti apāyabhūmi catubbidhā hoti.
5. Manussā cātumahārājikā tāvatiṁsā yāmā tusitā nimmānarati paranimmitavasavattī ceti kāmasugatibhūmi sattavidhā hoti.
6. Sā panāyamekādasavidhāpi kāmāvacarabhūmicceva saṅkhaṁ gacchati.
7. Brahmapārisajjā brahmapurohitā mahābrahmā ceti paṭhamajjhānabhūmi.
8. Parittābhā appamāṇābhā ābhassarā ceti dutiyajjhānabhūmi.
9. Parittasubhā appamāṇasubhā subhakiṇhā ceti tatiyajjhānabhūmi.
10. Vehapphalā asaññasattā suddhāvāsā ceti catutthajjhānabhūmīti rūpāvacarabhūmi soḷasavidhā hoti.
11. Avihā atappā sudassā sudassī akaniṭṭhā ceti suddhāvāsabhūmi pañcavidhā hoti.
12. Ākāsānañcāyatanabhūmi viññāṇañcāyatanabhūmi ākiñcaññāyatanabhūmi nevasaññānāsaññāyatanabhūmi ceti arūpabhūmi catubbidhā hoti.
13. Puthujjanā na labbhanti
suddhāvāsesu sabbathā.
Sotāpannā ca sakadāgāmino
cāpi puggalā.
14. Ariyā nopalabbhanti
asaññāpāyabhūmisu.
Sesaṭṭhānesu labbhanti
ariyānariyāpi ca.
Idamettha bhūmicatukkaṁ.
Paṭisandhicatukka
15. Apāyapaṭisandhi kāmasugatipaṭisandhi rūpāvacarapaṭisandhi arūpāvacarapaṭisandhi ceti catubbidhā paṭisandhi nāma.
16. Tattha akusalavipākopekkhāsahagatasantīraṇaṁ apāyabhūmiyaṁ okkantikkhaṇe paṭisandhi hutvā tato paraṁ bhavaṅgaṁ pariyosāne cavanaṁ hutvā vocchijjati, ayamekāpāyapaṭisandhi nāma.
17. Kusalavipākopekkhāsahagatasantīraṇaṁ pana kāmasugatiyaṁ manussānañceva jaccandhādīnaṁ bhummassitānañca vinipātikāsurānaṁ paṭisandhibhavaṅgacutivasena pavattati.
18. Mahāvipākāni pana aṭṭha sabbatthāpi kāmasugatiyaṁ paṭisandhibhavaṅgacutivasena pavattanti.
19. Imā nava kāmasugatipaṭisandhiyo nāma.
20. Sā panāyaṁ dasavidhāpi kāmāvacarapaṭisandhicceva saṅkhaṁ gacchati.
21. Tesu catunnaṁ apāyānaṁ manussānaṁ vinipātikāsurānañca āyuppamāṇagaṇanāya niyamo natthi.
22. Cātumahārājikānaṁ pana devānaṁ dibbāni pañcavassasatāni āyuppamāṇaṁ, manussagaṇanāya navutivassa satasahassappamāṇaṁ hoti.
Tato catugguṇaṁ tāvatiṁsānaṁ.
Tato catugguṇaṁ yāmānaṁ.
Tato catugguṇaṁ tusitānaṁ.
Tato catugguṇaṁ nimmānaratīnaṁ.
Tato catugguṇaṁ paranimmitavasavattīnaṁ.
23. Navasatañcekavīsa
vassānaṁ koṭiyo tathā.
Vassasatasahassāni
saṭṭhi ca vasavattisu.
24. Paṭhamajjhānavipākaṁ paṭhamajjhānabhūmiyaṁ paṭisandhibhavaṅgacutivasena pavattati.
25. Tathā dutiyajjhānavipākaṁ tatiyajjhānavipākañca dutiyajjhānabhūmiyaṁ.
26. Catutthajjhānavipākaṁ tatiyajjhānabhūmiyaṁ.
27. Pañcamajjhānavipākaṁ catutthajjhānabhūmiyaṁ.
28. Asaññasattānaṁ pana rūpameva paṭisandhi hoti. Tathā tato paraṁ pavattiyaṁ cavanakāle ca rūpameva pavattitvā nirujjhati.
Imā cha rūpāvacarapaṭisandhiyo nāma.
29. Tesu brahmapārisajjānaṁ devānaṁ kappassa tatiyo bhāgo āyuppamāṇaṁ.
30. Brahmapurohitānaṁ upaḍḍhakappo.
31. Mahābrahmānaṁ eko kappo.
32. Parittābhānaṁ dve kappāni.
33. Appamāṇābhānaṁ cattārikappāni.
34. Ābhassarānaṁ aṭṭha kappāni.
35. Parittasubhānaṁ soḷasa kappāni.
36. Appamāṇasubhānaṁ dvattiṁsa kappāni.
37. Subhakiṇhānaṁ catusaṭṭhi kappāni.
38. Vehapphalānaṁ asaññasattānañca pañcakappasatāni.
39. Avihānaṁ kappasahassāni.
40. Atappānaṁ dve kappasahassāni.
41. Sudassānaṁ cattāri kappasahassāni.
42. Sudassīnaṁ aṭṭha kappasahassāni.
43. Akaniṭṭhānaṁ soḷasa kappasahassāni.
44. Paṭhamāruppādivipākāni paṭhamāruppādibhūmīsu yathākkamaṁ paṭisandhibhavaṅgacutivasena pavattanti.
Imā catasso arūpapaṭisandhiyo nāma.
45. Tesu pana ākāsānañcāyatanūpagānaṁ devānaṁ vīsatikappasahassāni āyuppamāṇaṁ.
46. Viññāṇañcāyatanūpagānaṁ devānaṁ cattāḷīsakappasahassāni.
47. Ākiñcaññāyatanūpagānaṁ devānaṁ saṭṭhikappasahassāni.
48. Nevasaññānāsaññāyatanūpagānaṁ devānaṁ caturāsītikappasahassāni.
49. Paṭisandhi bhavaṅgañca
tathā cavanamānasaṁ.
Ekameva tatheveka
visayañcekajātiyaṁ.
Idamettha paṭisandhicatukkaṁ.
Kammacatukka
50. Janakaṁ upatthambhakaṁ upapīḷakaṁ upaghātakañceti kiccavasena.
51. Garukaṁ āsannaṁ āciṇṇaṁ kaṭattākammañceti pākadānapariyāyena.
52. Diṭṭhadhammavedanīyaṁ upapajjavedanīyaṁ aparāpariyavedanīyaṁ ahosikammañceti pākakālavasena cattāri kammāni nāma.
53. Tathā akusalaṁ kāmāvacarakusalaṁ rūpāvacarakusalaṁ arūpāvacarakusalañceti pākaṭhānavasena.
54. Tattha akusalaṁ kāyakammaṁ vacīkammaṁ manokammañceti kammadvāravasena tividhaṁ hoti.
55. Kathaṁ? Pāṇātipāto adinnādānaṁ kāmesumicchācāro ceti kāyaviññattisaṅkhāte kāyadvāre bāhullavuttito kāyakammaṁ nāma.
56. Musāvādo pisuṇavācā pharusavācā samphappalāpo ceti vacīviññattisaṅkhāte vacīdvāre bāhullavuttito vacīkammaṁ nāma.
57. Abhijjhā byāpādo micchādiṭṭhi ceti aññatrāpi viññattiyā manasmiṁyeva bāhullavuttito manokammaṁ nāma.
58. Tesu pāṇātipāto pharusavācā byāpādo ca dosamūlena jāyanti.
59. Kāmesumicchācāro abhijjhā micchādiṭṭhi ca lobhamūlena.
60. Sesāni cattāripi dvīhi mūlehi sambhavanti.
61. Cittuppādavasena panetaṁ akusalaṁ sabbathāpi dvādasavidhaṁ hoti.
62. Kāmāvacarakusalampi kāyadvāre pavattaṁ kāyakammaṁ, vacīdvāre pavattaṁ vacīkammaṁ, manodvāre pavattaṁ manokammañceti kammadvāravasena tividhaṁ hoti.
63. Tathā dāna sīla bhāvanāvasena.
64. Cittuppādavasena panetaṁ aṭṭhavidhaṁ hoti.
65. Dāna sīla bhāvanāpacāyanaveyyāvacca pattidāna pattānumodana dhammassavana dhammadesanā diṭṭhijukammavasena dasavidhaṁ hoti.
66. Taṁ panetaṁ vīsatividhampi kāmāvacarakammamicceva saṅkhaṁ gacchati.
67. Rūpāvacarakusalaṁ pana manokammameva, tañca bhāvanāmayaṁ appanāppattaṁ jhānaṅgabhedena pañcavidhaṁ hoti.
68. Tathā arūpāvacarakusalañca manokammaṁ, tampi bhāvanāmayaṁ appanāppattaṁ ārammaṇabhedena catubbidhaṁ hoti.
69. Etthākusalakammamuddhaccarahitaṁ apāyabhūmiyaṁ paṭisandhiṁ janeti.
Pavattiyaṁ pana sabbampi dvādasavidhaṁ sattākusalapākāni sabbatthāpi kāmaloke rūpaloke ca yathārahaṁ vipaccati.
70. Kāmāvacarakusalampi kāmasugatiyameva paṭisandhiṁ janeti.
Tathā pavattiyañca mahāvipākāni, ahetukavipākāni pana aṭṭhapi sabbatthāpi kāmaloke rūpaloke ca yathārahaṁ vipaccati.
71. Tatthāpi tihetukamukkaṭṭhaṁ kusalaṁ tihetukaṁ paṭisandhiṁ datvā pavatte soḷasa vipākāni vipaccati.
72. Tihetukamomakaṁ dvihetukamukkaṭṭhañca kusalaṁ dvihetukaṁ paṭisandhiṁ datvā pavatte tihetukarahitāni dvādasa vipākāni vipaccati.
73. Dvihetukamomakaṁ pana kusalaṁ ahetukameva paṭisandhiṁ deti, pavatte ca ahetukavipākāneva vipaccati.
74. Asaṅkhāraṁ sasaṅkhāra
vipākāni na paccati.
Sasaṅkhāramasaṅkhāra
vipākānīti kecana.
Tesaṁ dvādasa pākāni
dasāṭṭha ca yathākkamaṁ.
Yathāvuttānusārena
yathāsambhavamuddise.
75. Rūpāvacarakusalaṁ pana paṭhamajjhānaṁ parittaṁ bhāvetvā brahmapārisajjesu uppajjati.
76. Tadeva majjhimaṁ bhāvetvā brahmapurohitesu.
77. Paṇītaṁ bhāvetvā mahābrahmesu.
78. Tathā dutiyajjhānaṁ tatiyajjhānañca parittaṁ bhāvetvā parittābhesu.
79. Majjhimaṁ bhāvetvā appamāṇābhesu.
80. Paṇītaṁ bhāvetvā ābhassaresu.
81. Catutthajjhānaṁ parittaṁ bhāvetvā parittasubhesu.
82. Majjhimaṁ bhāvetvā appamāṇasubhesu.
83. Paṇītaṁ bhāvetvā subhakiṇhesu.
84. Pañcamajjhānaṁ bhāvetvā vehapphalesu.
85. Tadeva saññāvirāgaṁ bhāvetvā asaññasattesu.
86. Anāgāmino pana suddhāvāsesu uppajjanti.
87. Arūpāvacarakusalañca yathākkamaṁ bhāvetvā āruppesu uppajjantīti.
88. Itthaṁ mahaggataṁ puññaṁ
yathābhūmivavatthitaṁ.
Janeti sadisaṁ pākaṁ
paṭisandhipavattiyaṁ.
Idamettha kammacatukkaṁ.
Cutipaṭisandhikkama
89. Āyukkhayena kammakkhayena ubhayakkhayena upacchedakakammunā ceti catudhā maraṇuppatti nāma.
90. Tathā ca marantānaṁ pana maraṇakāle yathārahaṁ abhimukhībhūtaṁ bhavantare paṭisandhijanakaṁ kammaṁ vā.
Taṁ kammakaraṇakāle rūpādikamupaladdhapubbamupakaraṇabhūtañca kammanimittaṁ vā, anantaramuppajjamānabhave upalabhitabbamupabhogabhūtañca gatinimittaṁ vā kammabalena channaṁ dvārānaṁ aññatarasmiṁ paccupaṭṭhāti.
Tato paraṁ tameva tathopaṭṭhitaṁ ārammaṇaṁ ārabbha vipaccamānakakammānurūpaṁ parisuddhaṁ upakkiliṭṭhaṁ vā upalabhitabbabhavānurūpaṁ tatthoṇataṁva cittasantānaṁ abhiṇhaṁ pavattati bāhullena.
Tameva vā pana janakabhūtaṁ kammaṁ abhinavakaraṇavasena dvārappattaṁ hoti.
91. Paccāsannamaraṇassa tassa vīthicittāvasāne bhavaṅgakkhaye vā cavanavasena paccuppannabhavapariyosānabhūtaṁ cuticittaṁ uppajjitvā nirujjhati.
Tasmiṁ niruddhāvasāne tassānantarameva tathāgahitaṁ ārammaṇaṁ ārabbha savatthukaṁ avatthukameva vā yathārahaṁ avijjānusayaparikkhittena taṇhānusayamūlakena saṅkhārena janiyamānaṁ sampayuttehi pariggayhamānaṁ sahajātānamadhiṭṭhānabhāvena pubbaṅgamabhūtaṁ bhavantarapaṭisandhānavasena paṭisandhisaṅkhātaṁ mānasaṁ uppajjamānameva patiṭṭhāti bhavantare.
92. Maraṇāsannavīthiyaṁ panettha mandappavattāni pañceva javanāni pāṭikaṅkhitabbāni, tasmā yadi paccuppannārammaṇesu āpāthagatesu dharantesveva maraṇaṁ hoti.
Tadā paṭisandhibhavaṅgānampi paccuppannārammaṇatā labbhatīti katvā kāmāvacarapaṭisandhiyā chadvāraggahitaṁ kammanimittaṁ gatinimittañca paccuppannamatītārammaṇaṁ upalabbhati .
Kammaṁ pana atītameva, tañca manodvāraggahitaṁ, tāni pana sabbānipi parittadhammabhūtānevārammaṇāni.
93. Rūpāvacarapaṭisandhiyā pana paññattibhūtaṁ kammanimittamevārammaṇaṁ hoti.
94. Tathā arūpapaṭisandhiyā ca mahaggatabhūtaṁ paññattibhūtañca kammanimittameva yathārahamārammaṇaṁ hoti.
95. Asaññasattānaṁ pana jīvitanavakameva paṭisandhibhāvena patiṭṭhāti, tasmā te rūpapaṭisandhikā nāma.
96. Arūpā arūpapaṭisandhikā.
97. Sesā rūpārūpapaṭisandhikā.
98. Āruppacutiyā honti
heṭṭhimāruppavajjitā.
Paramāruppasandhī ca
tathā kāmatihetukā.
Rūpāvacaracutiyā
aheturahitā siyuṁ;
Sabbā kāmatihetumhā
kāmesveva panetarā.
Ayamettha cutipaṭisandhikkamo.
99. Iccevaṁ gahitapaṭisandhikānaṁ pana paṭisandhinirodhānantarato pabhuti tamevārammaṇamārabbha tadeva cittaṁ yāva cuticittuppādā asati vīthicittuppāde bhavassa aṅgabhāvena bhavaṅgasantatisaṅkhātaṁ mānasaṁ abbocchinnaṁ nadīsoto viya pavattati.
100. Pariyosāne ca cavanavasena cuticittaṁ hutvā nirujjhati.
101. Tato parañca paṭisandhādayo rathacakkamiva yathākkamaṁ eva parivattantā pavattanti.
102. Paṭisandhibhavaṅgavīthiyo
cuticeha tathā bhavantare.
Puna sandhi bhavaṅgamiccayaṁ
parivattati cittasantati.
Paṭisaṅkhāyapanetamaddhuvaṁ
adhigantvā padamaccutaṁ budhā.
Susamucchinnasinehabandhanā
samamessanti cirāya subbatā.
Iti abhidhammatthasaṅgahe vīthimuttasaṅgahavibhāgo nāma.
Pañcamo paricchedo.
VI. Rūpaparicchedo
1. Ettāvatā vibhattā hi
sappabhedappavattikā.
Cittacetasikā dhammā
rūpaṁ dāni pavuccati.
Mātikā
2. Samuddesā vibhāgā ca
samuṭṭhānā kalāpato.
Pavattikkamato ceti
pañcadhā tattha saṅgaho.
Rūpasamuddesa
3. Cattāri mahābhūtāni, catunnañca mahābhūtānaṁ upādāyarūpanti duvidhampetaṁ rūpaṁ ekādasavidhena saṅgahaṁ gacchati.
4. Kathaṁ? Pathavīdhātu āpodhātu tejodhātu vāyodhātu bhūtarūpaṁ nāma.
5. Cakkhu sotaṁ ghānaṁ jivhā kāyo pasādarūpaṁ nāma.
6. Rūpaṁ saddo gandho raso āpodhātuvivajjitaṁ bhūtattayasaṅkhātaṁ phoṭṭhabbaṁ gocararūpaṁ nāma.
7. Itthattaṁ purisattaṁ bhāvarūpaṁ nāma.
8. Hadayavatthu hadayarūpaṁ nāma.
9. Jīvitindriyaṁ jīvitarūpaṁ nāma.
10. Kabaḷīkāro āhāro āhārarūpaṁ nāma.
11. Iti ca aṭṭhārasavidhampetaṁ rūpaṁ sabhāvarūpaṁ salakkhaṇarūpaṁ nipphannarūpaṁ rūparūpaṁ sammasanarūpanti ca saṅgahaṁ gacchati.
12. Ākāsadhātu paricchedarūpaṁ nāma.
13. Kāyaviññatti vacīviññatti viññattirūpaṁ nāma.
14. Rūpassa lahutā mudutā kammaññatā viññattidvayaṁ vikārarūpaṁ nāma.
15. Rūpassa upacayo santati jaratā aniccatā lakkhaṇarūpaṁ nāma.
16. Jātirūpameva panettha upacayasantatināmena pavuccatīti ekādasavidhampetaṁ rūpaṁ aṭṭhavīsatividhaṁ hoti sarūpavasena.
17. Kathaṁ –
Bhūtappasādavisayā
bhāvo hadayamiccapi.
Jīvitāhārarūpehi
aṭṭhārasavidhaṁ tathā.
Paricchedo ca viññatti
vikāro lakkhaṇanti ca.
Anipphannā dasa ceti
aṭṭhavīsavidhaṁ bhave.
Ayamettha rūpasamuddeso.
Rūpavibhāga
18. Sabbañca panetaṁ rūpaṁ ahetukaṁ sappaccayaṁ sāsavaṁ saṅkhataṁ lokiyaṁ kāmāvacaraṁ anārammaṇaṁ appahātabbamevāti ekavidhampi ajjhattikabāhirādivasena bahudhā bhedaṁ gacchati.
19. Kathaṁ? Pasādasaṅkhātaṁ pañcavidhampi ajjhattikarūpaṁ nāma, itaraṁ bāhirarūpaṁ.
20. Pasādahadayasaṅkhātaṁ chabbidhampi vatthurūpaṁ nāma, itaraṁ avatthurūpaṁ.
21. Pasādaviññattisaṅkhātaṁ sattavidhampi dvārarūpaṁ nāma, itaraṁ advārarūpaṁ.
22. Pasādabhāvajīvitasaṅkhātaṁ aṭṭhavidhampi indriyarūpaṁ nāma, itaraṁ anindriyarūpaṁ.
23. Pasādavisayasaṅkhātaṁ dvādasavidhampi oḷārikarūpaṁ santikerūpaṁ, sappaṭigharūpañca, itaraṁ sukhumarūpaṁ dūrerūpaṁ appaṭigharūpañca.
24. Kammajaṁ upādinnarūpaṁ, itaraṁ anupādinnarūpaṁ.
25. Rūpāyatanaṁ sanidassanarūpaṁ, itaraṁ anidassanarūpaṁ.
26. Cakkhādidvayaṁ asampattavasena, ghānādittayaṁ sampattavasenāti pañcavidhampi gocaraggāhikarūpaṁ, itaraṁ agocaraggāhikarūpaṁ.
27. Vaṇṇo gandho raso ojā bhūtacatukkañceti aṭṭhavidhampi avinibbhogarūpaṁ, itaraṁ vinibbhogarūpaṁ.
28. Iccevamaṭṭhavīsati-vidhampi ca vicakkhaṇā.
Ajjhattikādibhedena
vibhajanti yathārahaṁ.
Ayamettha rūpavibhāgo.
Rūpasamuṭṭhānanaya
29. Kammaṁ cittaṁ utu āhāro ceti cattāri rūpasamuṭṭhānāni nāma.
30. Tattha kāmāvacaraṁ rūpāvacarañceti pañcavīsatividhampi kusalākusalakammamabhisaṅkhataṁ ajjhattikasantāne kammasamuṭṭhānarūpaṁ paṭisandhimupādāya khaṇe khaṇe samuṭṭhāpeti.
31. Arūpavipākadvipañcaviññāṇavajjitaṁ pañcasattatividhampi cittaṁ cittasamuṭṭhānarūpaṁ paṭhamabhavaṅgamupādāya jāyantameva samuṭṭhāpeti.
32. Tattha appanājavanaṁ iriyāpathampi sannāmeti.
33. Voṭṭhabbana kāmāvacarajavanābhiññā pana viññattimpi samuṭṭhāpenti.
34. Somanassajavanāni panettha terasa hasanampi janenti.
35. Sītuṇhotusamaññātā tejodhātu ṭhitippattāva utusamuṭṭhānarūpaṁ ajjhattañca bahiddhā ca yathārahaṁ samuṭṭhāpeti.
36. Ojāsaṅkhāto āhāro āhārasamuṭṭhānarūpaṁ ajjhoharaṇakāle ṭhānappattova samuṭṭhāpeti.
37. Tattha hadaya indriyarūpāni kammajāneva.
38. Viññattidvayaṁ cittajameva.
39. Saddo cittotujo.
40. Lahutādittayaṁ utucittāhārehi sambhoti.
41. Avinibbhogarūpāni ceva ākāsadhātu ca. Catūhi sambhūtāni.
42. Lakkhaṇarūpāni na kutoci jāyanti.
43. Aṭṭhārasa paṇṇarasa
terasa dvādasāti ca.
Kammacittotukāhāra
jāni honti yathākkamaṁ.
44. Jāyamānādirūpānaṁ
sabhāvattā hi kevalaṁ.
Lakkhaṇāni na jāyanti
kehicīti pakāsitaṁ.
Ayamettha rūpasamuṭṭhānanayo.
Rūpakalāpa
45. Ekuppādā ekanirodhā ekanissayā sahavuttino ekavīsati rūpakalāpā nāma.
46. Tattha jīvitaṁ avinibbhogarūpañca cakkhunā saha cakkhudasakanti pavuccati. Tathā sotādīhi saddhiṁ sotadasakaṁ ghānadasakaṁ jivhādasakaṁ kāyadasakaṁ itthibhāvadasakaṁ pumbhāvadasakaṁ vatthudasakañceti yathākkamaṁ yojetabbaṁ.
Avinibbhogarūpameva jīvitena saha jīvitanavakanti pavuccati.
Ime nava kammasamuṭṭhānakalāpā.
47. Avinibbhogarūpaṁ pana suddhaṭṭhakaṁ, tadeva kāyaviññattiyā saha kāyaviññattinavakaṁ, vacīviññattisaddehi saha vacīviññattidasakaṁ, lahutādīhi saddhiṁ lahutādekādasakaṁ, kāyaviññattilahutādidvādasakaṁ, vacīviññattisaddalahutāditerasakañceti cha cittasamuṭṭhānakalāpā.
48. Suddhaṭṭhakaṁ saddanavakaṁ lahutādekādasakaṁ saddalahutādidvādasakañceti cattāro utusamuṭṭhānakalāpā.
49. Suddhaṭṭhakaṁ lahutādekādasakañceti dveāhārasamuṭṭhānakalāpā.
50. Tattha suddhaṭṭhakaṁ saddanavakañceti dve utusamuṭṭhānakalāpā bahiddhāpi labbhanti, avasesā pana sabbepi ajjhattikamevāti.
51. Kammacittotukāhāra
samuṭṭhānā yathākkamaṁ.
Nava cha caturo dveti
kalāpā ekavīsati.
Kalāpānaṁ paricchedalakkhaṇattā vicakkhaṇā;
Na kalāpaṅgamiccāhu
ākāsaṁ lakkhaṇāni ca.
Ayamettha kalāpayojanā.
Rūpapavattikkama
52. Sabbānipi panetāni rūpāni kāmaloke yathārahaṁ anūnāni pavattiyaṁ upalabbhanti.
53. Paṭisandhiyaṁ pana saṁsedajānañceva opapātikānañca cakkhusotaghānajivhākāyabhāvavatthudasakasaṅkhātāni satta dasakāni pātubhavanti ukkaṭṭhavasena.
Omakavasena pana cakkhusotaghānabhāvadasakāni kadācipi na labbhanti, tasmā tesaṁ vasena kalāpahāni veditabbā.
54. Gabbhaseyyakasattānaṁ pana kāyabhāvavatthudasakasaṅkhātāni tīṇi dasakāni pātubhavanti tatthāpi bhāvadasakaṁ kadāci na labbhati.
Tato paraṁ pavattikāle kamena cakkhudasakādīni ca pātubhavanti.
55. Iccevaṁ paṭisandhimupādāya kammasamuṭṭhānā, dutiyacittamupādāya cittasamuṭṭhānā, ṭhitikālamupādāya utusamuṭṭhānā, ojāpharaṇamupādāya āhārasamuṭṭhānā ceti catusamuṭṭhānarūpakalāpasantati kāmaloke dīpajālā viya, nadīsoto viya ca yāvatāyukamabbocchinnā pavattati.
56. Maraṇakāle pana cuticittoparisattarasamacittassa ṭhitikālamupādāya kammajarūpāni na uppajjanti, puretaramuppannāni ca kammajarūpāni cuticittasamakālameva pavattitvā nirujjhanti .
Tato paraṁ cittajāhārajarūpañca vocchijjati, tato paraṁ utusamuṭṭhānarūpaparamparā yāva matakaḷevarasaṅkhātā pavattanti.
57. Iccevaṁ matasattānaṁ
punadeva bhavantare.
Paṭisandhimupādāya
tathā rūpaṁ pavattati.
58. Rūpaloke pana ghānajivhākāyabhāvadasakāni ca āhārajakalāpāni ca na labbhanti, tasmā tesaṁ paṭisandhikāle cakkhusotavatthuvasena tīṇi dasakāni jīvitanavakañceti cattāro kammasamuṭṭhānakalāpā.
Pavattiyaṁ cittotusamuṭṭhānā ca labbhanti.
59. Asaññasattānaṁ pana cakkhusotavatthusaddāpi na labbhanti, tathā sabbānipi cittajarūpāni, tasmā tesaṁ paṭisandhikāle jīvitanavakameva.
Pavattiyañca saddavajjitaṁ utusamuṭṭhānarūpaṁ atiricchati.
60. Iccevaṁ kāmarūpāsaññīsaṅkhātesu tīsu ṭhānesu paṭisandhipavattivasena duvidhā rūpappavatti veditabbā.
61. Aṭṭhavīsati kāmesu
honti tevīsa rūpisu.
Sattaraseva saññīnaṁ
arūpe natthi kiñcipi.
Saddo vikāro jaratā
maraṇañcopapattiyaṁ.
Na labbhanti pavatte tu
na kiñcipi na labbhati.
Ayamettha rūpapavattikkamo.
Nibbānabheda
62. Nibbānaṁ pana lokuttarasaṅkhātaṁ catumaggañāṇena sacchikātabbaṁ maggaphalānamārammaṇabhūtaṁ vānasaṅkhātāya taṇhāya nikkhantattā nibbānanti pavuccati.
63. Tadetaṁ sabhāvato ekavidhampi saupādisesanibbānadhātu anupādisesanibbānadhātu ceti duvidhaṁ hoti kāraṇapariyāyena.
64. Tathā suññataṁ animittaṁ appaṇihitañceti tividhaṁ hoti ākārabhedena.
65. Padamaccutamaccantaṁ
asaṅkhatamanuttaraṁ.
Nibbānamiti bhāsanti
vānamuttā mahesayo.
Iti cittaṁ cetasikaṁ
rūpaṁ nibbānamiccapi.
Paramatthaṁ pakāsenti
catudhāva tathāgatā.
Iti abhidhammatthasaṅgahe rūpasaṅgahavibhāgo nāma.
Chaṭṭho paricchedo.
VII. Samuccayaparicchedo
1. Dvāsattatividhā vuttā
vatthudhammā salakkhaṇā.
Tesaṁ dāni yathāyogaṁ
pavakkhāmi samuccayaṁ.
Saṅgahamātikā
2. Akusalasaṅgaho missakasaṅgaho bodhipakkhiyasaṅgaho sabbasaṅgaho ceti samuccayasaṅgaho catubbidho veditabbo.
Akusalasaṅgaha
3. Kathaṁ? Akusalasaṅgahe tāva cattāro āsavā – kāmāsavo bhavāsavo diṭṭhāsavo avijjāsavo.
4. Cattāro oghā – kāmogho bhavogho diṭṭhogho avijjogho.
5. Cattāro yogā – kāmayogo bhavayogo diṭṭhiyogo avijjāyogo.
6. Cattāro ganthā – abhijjhākāyagantho, byāpādo kāyagantho, sīlabbataparāmāso kāyagantho, idaṁ saccābhiniveso kāyagantho.
7. Cattāro upādānā – kāmupādānaṁ diṭṭhupādānaṁ sīlabbatupādānaṁ attavādupādānaṁ.
8. Cha nīvaraṇāni – kāmacchandanīvaraṇaṁ byāpādanīvaraṇaṁ thinamiddhanīvaraṇaṁ uddhaccakukkuccanīvaraṇaṁ vicikicchānīvaraṇaṁ avijjānīvaraṇaṁ.
9. Satta anusayā – kāmarāgānusayo bhavarāgānusayo paṭighānusayo mānānusayo diṭṭhānusayo vicikicchānusayo avijjānusayo.
10. Dasa saṁyojanāni – kāmarāgasaṁyojanaṁ rūparāgasaṁyojanaṁ arūparāgasaṁyojanaṁ paṭighasaṁyojanaṁ mānasaṁyojanaṁ diṭṭhisaṁyojanaṁ sīlabbataparāmāsasaṁyojanaṁ vicikicchāsaṁyojanaṁ uddhaccasaṁyojanaṁ avijjāsaṁyojanaṁ suttante.
11. Aparānipi dasa saṁyojanāni – kāmarāgasaṁyojanaṁ bhavarāgasaṁyojanaṁ paṭighasaṁyojanaṁ mānasaṁyojanaṁ diṭṭhisaṁyojanaṁ sīlabbataparāmāsasaṁyojanaṁ vicikicchāsaṁyojanaṁ issāsaṁyojanaṁ macchariyasaṁyojanaṁ avijjāsaṁyojanaṁ abhidhamme.
12. Dasa kilesā – lobho doso moho māno diṭṭhi vicikicchā thinaṁ uddhaccaṁ ahirikaṁ anottappaṁ.
13. Āsavādīsu panettha kāmabhavanāmena tabbatthukā taṇhā adhippetā, sīlabbataparāmāso idaṁsaccābhiniveso attavādupādo ca tathāpavattaṁ diṭṭhigatameva pavuccati.
14. Āsavoghā ca yogā ca,
tayo ganthā ca vatthuto.
Upādānā duve vuttā
aṭṭha nīvaraṇā siyuṁ.
Chaḷevānusayā honti
nava saṁyojanā matā.
Kilesā dasa vuttoyaṁ
navadhā pāpasaṅgaho.
Missakasaṅgaha
15. Missakasaṅgahe cha hetū – lobho doso moho alobho adoso amoho.
16. Satta jhānaṅgāni – vitakko vicāro pīti ekaggatā somanassaṁ domanassaṁ upekkhā.
17. Dvādasa maggaṅgāni – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi micchādiṭṭhi micchāsaṅkappo micchāvāyāmo micchāsamādhi.
18. Bāvīsatindriyāni – cakkhundriyaṁ sotindriyaṁ ghānindriyaṁ jivhindriyaṁ kāyindriyaṁ itthindriyaṁ purisindriyaṁ jīvitindriyaṁ manindriyaṁ sukhindriyaṁ dukkhindriyaṁ somanassindriyaṁ domanassindriyaṁ upekkhindriyaṁ saddhindriyaṁ vīriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ anaññātaññassāmītindriyaṁ aññindriyaṁ aññātāvindriyaṁ.
19. Nava balāni – saddhābalaṁ vīriyabalaṁ satibalaṁ samādhibalaṁ paññābalaṁ hiribalaṁ ottappabalaṁ ahirikabalaṁ anottappabalaṁ.
20. Cattāro adhipatī – chandādhipati vīriyādhipati cittādhipati vīmaṁsādhipati.
21. Cattāro āhārā – kabaḷīkāro āhāro, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṁ catutthaṁ.
22. Indriyesu panettha sotāpattimaggañāṇaṁ anaññātaññassāmītindriyaṁ.
23. Arahattaphalañāṇaṁ aññātāvindriyaṁ.
24. Majjhe cha ñāṇāni aññindriyānīti pavuccanti.
25. Jīvitindriyañca rūpārūpavasena duvidhaṁ hoti.
26. Pañcaviññāṇesu jhānaṅgāni, avīriyesu balāni, ahetukesu maggaṅgāni na labbhanti.
27. Tathā vicikicchācitte ekaggatā maggindriyabalabhāvaṁ na gacchati.
28. Dvihetukatihetukajavanesveva yathāsambhavaṁ adhipati ekova labbhatīti.
29. Cha hetū pañca jhānaṅgā
maggaṅgā nava vatthuto.
Soḷasindriyadhammā ca
baladhammā naveritā.
Cattārodhipati vuttā
tathāhārāti sattadhā.
Kusalādisamākiṇṇo
vutto missakasaṅgaho.
Bodhipakkhiyasaṅgaha
30. Bodhipakkhiyasaṅgahe cattāro satipaṭṭhānā kāyānupassanā satipaṭṭhānaṁ vedanānupassanā satipaṭṭhānaṁ cittānupassanā satipaṭṭhānaṁ dhammānupassanā satipaṭṭhānaṁ.
31. Cattāro sammappadhānā uppannānaṁ pāpakānaṁ pahānāya vāyāmo, anuppannānaṁ pāpakānaṁ anuppādāya vāyāmo, anuppannānaṁ kusalānaṁ uppādāya vāyāmo, uppannānaṁ kusalānaṁ bhiyyobhāvāya vāyāmo.
32. Cattāro iddhipādā – chandiddhipādo vīriyiddhipādo cittiddhipādo vīmaṁsiddhipādo.
33. Pañcindriyāni – saddhindriyaṁ vīriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ.
34. Pañca balāni – saddhābalaṁ vīriyabalaṁ satibalaṁ samādhibalaṁ paññābalaṁ.
35. Satta bojjhaṅgā – satisambojjhaṅgo dhammavicayasambojjhaṅgo vīriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekkhāsambojjhaṅgo.
36. Aṭṭha maggaṅgāni – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
37. Ettha pana cattāro satipaṭṭhānāti sammāsati ekāva pavuccati.
38. Tathā cattāro sammappadhānāti ca sammāvāyāmo.
39. Chando cittamupekkhā ca
saddhāpassaddhipītiyo.
Sammādiṭṭhi ca saṅkappo
vāyāmo viratittayaṁ.
Sammāsati samādhīti
cuddasete sabhāvato.
Sattatiṁsappabhedena
sattadhā tattha saṅgaho.
40. Saṅkappapassaddhi ca pītupekkhā
Chando ca cittaṁ viratittayañca.
Navekaṭhānā viriyaṁ navaṭṭha
Satī samādhī catu pañca paññā.
Saddhā duṭhānuttamasattatiṁsa-
Dhammānameso pavaro vibhāgo.
41. Sabbe lokuttare honti
na vā saṅkappapītiyo.
Lokiyepi yathāyogaṁ
chabbisuddhipavattiyaṁ.
Sabbasaṅgaha
42. Sabbasaṅgahe pañcakkhandhā – rūpakkhandho vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho.
43. Pañcupādānakkhandhā – rūpupādānakkhandho vedanupādānakkhandho saññupādānakkhandho saṅkhārupādānakkhandho viññāṇupādānakkhandho.
44. Dvādasāyatanāni – cakkhāyatanaṁ sotāyatanaṁ ghānāyatanaṁ jivhāyatanaṁ kāyāyatanaṁ manāyatanaṁ rūpāyatanaṁ saddāyatanaṁ gandhāyatanaṁ rasāyatanaṁ phoṭṭhabbāyatanaṁ dhammāyatanaṁ.
45. Aṭṭhārasa dhātuyo – cakkhudhātu sotadhātu ghānadhātu jivhādhātu kāyadhātu rūpadhātu saddadhātu gandhadhātu rasadhātu phoṭṭhabbadhātu cakkhuviññāṇadhātu sotaviññāṇadhātu ghānaviññāṇadhātu jivhāviññāṇadhātu kāyaviññāṇadhātu manodhātu dhammadhātu manoviññāṇadhātu.
46. Cattāri ariyasaccāni – dukkhaṁ ariyasaccaṁ, dukkhasamudayo ariyasaccaṁ, dukkhanirodho ariyasaccaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ.
47. Ettha pana cetasikasukhumarūpanibbānavasena ekūnasattati dhammā dhammāyatanadhammadhātūti saṅkhaṁ gacchanti.
48. Manāyatanameva sattaviññāṇadhātuvasena bhijjati.
49. Rūpañca vedanā saññā
sesacetasikā tathā.
Viññāṇamiti pañcete
pañcakkhandhāti bhāsitā.
50. Pañcupādānakkhandhāti
tathā tebhūmakā matā.
Bhedābhāvena nibbānaṁ
khandhasaṅgahanissaṭaṁ.
51. Dvārārammaṇabhedena
bhavantāyatanāni ca.
Dvārālambataduppanna-
pariyāyena dhātuyo.
52. Dukkhaṁ tebhūmakaṁ vaṭṭaṁ
taṇhā samudayo bhave.
Nirodho nāma nibbānaṁ
maggo lokuttaro mato.
53. Maggayuttā phalā ceva
catusaccavinissaṭā.
Iti pañcappabhedena
pavutto sabbasaṅgaho.
Iti abhidhammatthasaṅgahe samuccayasaṅgahavibhāgo nāma.
Sattamo paricchedo.
VIII. Paccayaparicchedo
1. Yesaṁ saṅkhatadhammānaṁ
ye dhammā paccayā yathā.
Taṁ vibhāgamihedāni
pavakkhāmi yathārahaṁ.
2. Paṭiccasamuppādanayo paṭṭhānanayo ceti paccayasaṅgaho duvidho veditabbo.
3. Tattha tabbhāvabhāvībhāvākāramattopalakkhito paṭiccasamuppādanayo, paṭṭhānanayo pana āhaccapaccayaṭṭhitimārabbha pavuccati, ubhayaṁ pana vomissetvā papañcenti ācariyā.
Paṭiccasamuppādanaya
4. Tattha avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmarūpaṁ, nāmarūpapaccayā saḷāyatanaṁ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hotīti.
Ayamettha paṭiccasamuppādanayo.
5. Tattha tayo addhā dvādasaṅgāni vīsatākārā tisandhi catusaṅkhepā tīṇi vaṭṭāni dve mūlāni ca veditabbāni.
6. Kathaṁ? Avijjāsaṅkhārā atīto addhā, jātijarāmaraṇaṁ anāgato addhā, majjhe aṭṭha paccuppanno addhāti tayo addhā.
7. Avijjā saṅkhārā viññāṇaṁ nāmarūpaṁ saḷāyatanaṁ phasso vedanā taṇhā upādānaṁ bhavo jāti jarāmaraṇanti dvādasaṅgāni.
8. Sokādivacanaṁ panettha nissandaphalanidassanaṁ.
9. Avijjāsaṅkhāraggahaṇena panettha taṇhupādānabhavāpi gahitā bhavanti, tathā taṇhupādānabhavaggahaṇena ca avijjāsaṅkhārā, jātijarāmaraṇaggahaṇena ca viññāṇādiphalapañcakameva gahitanti katvā –
10. Atīte hetavo pañca
idāni phalapañcakaṁ.
Idāni hetavo pañca
āyatiṁ phalapañcakanti-
Vīsatākārā tisandhi, catusaṅkhepā ca bhavanti.
11. Avijjātaṇhupādānā ca kilesavaṭṭaṁ, kammabhavasaṅkhāto bhavekadeso saṅkhārā ca kammavaṭṭaṁ, upapattibhavasaṅkhāto bhavekadeso avasesā ca vipākavaṭṭanti tīṇi vaṭṭāni.
12. Avijjātaṇhāvasena dve mūlāni ca veditabbāni.
13. Tesameva ca mūlānaṁ
nirodhena nirujjhati.
Jarāmaraṇamucchāya
pīḷitānamabhiṇhaso .
Āsavānaṁ samuppādā
avijjā ca pavattati.
Vaṭṭamābandhamiccevaṁ
tebhūmakamanādikaṁ.
Paṭiccasamuppādoti
paṭṭhapesi mahāmuni.
Paṭṭhānanayo
14. Hetupaccayo ārammaṇapaccayo adhipatipaccayo anantarapaccayo samanantarapaccayo sahajātapaccayo aññamaññapaccayo nissayapaccayo upanissayapaccayo purejātapaccayo pacchājātapaccayo āsevanapaccayo kammapaccayo vipākapaccayo āhārapaccayo indriyapaccayo jhānapaccayo maggapaccayo sampayuttapaccayo vippayuttapaccayo atthipaccayo natthipaccayo vigatapaccayo avigatapaccayoti ayamettha paṭṭhānanayo.
15. Chadhā nāmaṁ tu nāmassa
pañcadhā nāmarūpinaṁ.
Ekadhā puna rūpassa
rūpaṁ nāmassa cekadhā.
Paññattināmarūpāni
nāmassa duvidhā dvayaṁ.
Dvayassa navadhā ceti
chabbidhā paccayā kathaṁ.
16. Anantaraniruddhā cittacetasikā dhammā paṭuppannānaṁ cittacetasikānaṁ dhammānaṁ anantarasamanantaranatthivigatavasena, purimāni javanāni pacchimānaṁ javanānaṁ āsevanavasena, sahajātā cittacetasikā dhammā aññamaññaṁ sampayuttavaseneti ca chadhā nāmaṁ nāmassa paccayo hoti.
17. Hetu jhānaṅga maggaṅgāni sahajātānaṁ nāmarūpānaṁ hetādivasena, sahajātā cetanā sahajātānaṁ nāmarūpānaṁ, nānākkhaṇikā cetanā kammābhinibbattānaṁ nāmarūpānaṁ kammavasena, vipākakkhandhā aññamaññaṁ sahajātānaṁ rūpānaṁ vipākavaseneti ca pañcadhā nāmaṁ nāmarūpānaṁ paccayo hoti.
18. Pacchājātā cittacetasikā dhammā purejātassa imassa kāyassa pacchājātavaseneti ekadhāva nāmaṁ rūpassa paccayo hoti.
19. Cha vatthūni pavattiyaṁ sattannaṁ viññāṇadhātūnaṁ pañcārammaṇāni ca pañcaviññāṇavīthiyā purejātavaseneti ekadhāva rūpaṁ nāmassa paccayo hoti.
20. Ārammaṇavasena upanissayavaseneti ca duvidhā paññattināmarūpāni nāmasseva paccayā honti.
21. Tattha rūpādivasena chabbidhaṁ hoti ārammaṇaṁ.
22. Upanissayo pana tividho hoti, ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo ceti.
23. Tattha ārammaṇameva garukataṁ ārammaṇūpanissayo.
24. Anantaraniruddhā cittacetasikā dhammā anantarūpanissayo.
25. Rāgādayo pana dhammā saddhādayo ca sukhaṁ dukkhaṁ puggalo bhojanaṁ utusenāsanañca yathārahaṁ ajjhattañca bahiddhā ca kusalādidhammānaṁ, kammaṁ vipākānanti ca bahudhā hoti pakatūpanissayo.
26. Adhipati sahajāta aññamañña nissaya āhāra indriya vippayutta atthi avigatavaseneti yathārahaṁ navadhā nāmarūpāni nāmarūpānaṁ paccayā bhavanti.
27. Tattha garukatamārammaṇaṁ ārammaṇādhipativasena nāmānaṁ, sahajātādhipati catubbidhopi sahajātavasena sahajātānaṁ nāmarūpānanti ca duvidho hoti adhipatipaccayo.
28. Cittacetasikā dhammā aññamaññaṁ sahajātarūpānañca, mahābhūtā aññamaññaṁ upādārūpānañca, paṭisandhikkhaṇe vatthuvipākā aññamaññanti ca tividho hoti sahajātapaccayo.
29. Cittacetasikā dhammā aññamaññaṁ, mahābhūtā aññamaññaṁ, paṭisandhikkhaṇe vatthuvipākā aññamaññanti ca tividho hoti aññamaññapaccayo.
30. Cittacetasikā dhammā aññamaññaṁ sahajātarūpānañca, mahābhūtā aññamaññaṁ upādārūpānañca, cha vatthūni sattannaṁ viññāṇadhātūnanti ca tividho hoti nissayapaccayo.
31. Kabaḷīkāro āhāro imassa kāyassa, arūpino āhārā sahajātānaṁ nāmarūpānanti ca duvidho hoti āhārapaccayo.
32. Pañca pasādā pañcannaṁ viññāṇānaṁ, rūpajīvitindriyaṁ upādinnarūpānaṁ, arūpino indriyā sahajātānaṁ nāmarūpānanti ca tividho hoti indriyapaccayo.
33. Okkantikkhaṇe vatthu vipākānaṁ cittacetasikā dhammā sahajātarūpānaṁ sahajātavasena, pacchājātā cittacetasikā dhammā purejātassa imassa kāyassa pacchājātavasena cha vatthūni pavattiyaṁ sattannaṁ viññāṇadhātūnaṁ purejātavaseneti ca tividho hoti vippayuttapaccayo.
34. Sahajātaṁ purejātaṁ
pacchājātañca sabbathā.
Kabaḷīkāro āhāro
rūpajīvitamiccayanti. –
Pañcavidho hoti atthipaccayo avigatapaccayo ca.
35. Ārammaṇūpanissayakammatthipaccayesu ca sabbepi paccayā samodhānaṁ gacchanti.
36. Sahajātarūpanti panettha sabbatthāpi pavatte cittasamuṭṭhānānaṁ, paṭisandhiyaṁ kaṭattārūpānañca vasena duvidhaṁ hotīti veditabbaṁ.
37. Iti tekālikā dhammā
kālamuttā ca sambhavā.
Ajjhattañca bahiddhā ca
saṅkhatāsaṅkhatā tathā.
Paññattināmarūpānaṁ
vasena tividhā ṭhitā;
Paccayā nāma paṭṭhāne
catuvīsati sabbathā.
38. Tattha rūpadhammā rūpakkhandhova, cittacetasikasaṅkhātā cattāro arūpino khandhā, nibbānañceti pañcavidhampi arūpanti ca nāmanti ca pavuccati.
Paññattibheda
39. Tato avasesā paññatti pana paññāpiyattā paññatti, paññāpanato paññattīti ca duvidhā hoti.
40. Kathaṁ? Taṁtaṁbhūtavipariṇāmākāramupādāya tathā tathā paññattā bhūmipabbatādikā, sambhārasannivesākāramupādāya geharathasakaṭādikā, khandhapañcakamupādāya purisapuggalādikā, candāvaṭṭanādikamupādāya disākālādikā, asamphuṭṭhākāramupādāya kūpaguhādikā, taṁ taṁ bhūtanimittaṁ, bhāvanāvisesañca upādāya kasiṇanimittādikā ceti evamādippabhedā pana paramatthato avijjamānāpi atthacchāyākārena cittuppādānamārammaṇabhūtā taṁ taṁ upādāya upanidhāya kāraṇaṁ katvā tathā tathā parikappiyamānā saṅkhāyati samaññāyati voharīyati paññāpīyatīti paññattīti pavuccati. Ayaṁ paññatti paññāpiyattā paññatti nāma.
41. Paññāpanato paññatti pana nāmanāmakammādināmena paridīpitā.
Sā vijjamānapaññatti avijjamānapaññatti, vijjamānena avijjamānapaññatti, avijjamānena vijjamānapaññatti, vijjamānena vijjamānapaññatti, avijjamānena avijjamānapaññatti ceti chabbidhā hoti.
42. Tattha yadā pana paramatthato vijjamānaṁ rūpavedanādiṁ etāya paññāpenti, tadāyaṁ vijjamānapaññatti.
Yadā pana paramatthato avijjamānaṁ bhūmipabbatādiṁ etāya paññāpenti, tadāyaṁ avijjamānapaññattīti pavuccati. Ubhinnaṁ pana vomissakavasena sesā yathākkamaṁ chaḷabhiñño, itthisaddo, cakkhuviññāṇaṁ, rājaputtoti ca veditabbā.
43. Vacīghosānusārena
sotaviññāṇavīthiyā.
Pavatthānantaruppanna-
manodvārassa gocarā.
Atthā yassānusārena
viññāyanti tato paraṁ.
Sāyaṁ paññatti viññeyyā
lokasaṅketanimmitā.
Iti abhidhammatthasaṅgahe paccayasaṅgahavibhāgo nāma.
Aṭṭhamo paricchedo.
IX. Kammaṭṭhānaparicchedo
1. Samathavipassanānaṁ
bhāvanānamito paraṁ.
Kammaṭṭhānaṁ pavakkhāmi
duvidhampi yathākkamaṁ.
Samathakammaṭṭhānaṁ
2. Tattha samathasaṅgahe tāva dasa kasiṇāni, dasa asubhā, dasa anussatiyo, catasso appamaññāyo, ekā saññā, ekaṁ vavatthānaṁ, cattāro āruppā ceti sattavidhena samathakammaṭṭhānasaṅgaho.
Caritabheda
3. Rāgacaritā dosacaritā mohacaritā saddhācaritā buddhicaritā vitakkacaritā ceti chabbidhena caritasaṅgaho.
Bhāvanābheda
4. Parikammabhāvanā upacārabhāvanā appanābhāvanā ceti tisso bhāvanā.
Nimittabheda
5. Parikammanimittaṁ uggahanimittaṁ paṭibhāganimittañceti tīṇi nimittāni ca veditabbāni.
6. Kathaṁ? Pathavīkasiṇaṁ āpokasiṇaṁ tejokasiṇaṁ vāyokasiṇaṁ nīlakasiṇaṁ pītakasiṇaṁ lohitakasiṇaṁ odātakasiṇaṁ ākāsakasiṇaṁ ālokakasiṇañceti imāni dasa kasiṇānināma.
7. Uddhumātakaṁ vinīlakaṁ vipubbakaṁ vicchiddakaṁ vikkhāyitakaṁ vikkhittakaṁ hatavikkhittakaṁ lohitakaṁ puḷavakaṁ aṭṭhikañceti ime dasa asubhā nāma.
8. Buddhānussati dhammānussati saṅghānussati sīlānussati cāgānussati devatānussati upasamānussati maraṇānussati kāyagatāsati ānāpānassati ceti imā dasa anussatiyo nāma.
9. Mettā karuṇā muditā upekkhā ceti imā catasso appamaññāyo nāma, brahmavihāroti ca pavuccati.
10. Āhāre paṭikūlasaññā ekā saññā nāma.
11. Catudhātuvavatthānaṁ ekaṁ vavatthānaṁ nāma.
12. Ākāsānañcāyatanādayo cattāro āruppā nāmāti sabbathāpi samathaniddese cattālīsa kammaṭṭhānāni bhavanti.
Sappāyabheda
13. Caritāsu pana dasa asubhā kāyagatāsatisaṅkhātā koṭṭhāsabhāvanā ca rāgacaritassa sappāyā.
14. Catasso appamaññāyo nīlādīni ca cattāri kasiṇāni dosacaritassa.
15. Ānāpānaṁ mohacaritassa vitakkacaritassa ca.
16. Buddhānussatiādayo cha saddhācaritassa.
17. Maraṇaupasamasaññāvavatthānāni buddhicaritassa.
18. Sesāni pana sabbānipi kammaṭṭhānāni sabbesampi sappāyāni, tatthāpi kasiṇesu puthulaṁ mohacaritassa, khuddakaṁ vitakkacaritassevāti.
Ayamettha sappāyabhedo.
Bhāvanābheda
19. Bhāvanāsu pana sabbatthāpi parikammabhāvanā labbhateva, buddhānussatiādīsu aṭṭhasu saññāvavatthānesu cāti dasasu kammaṭṭhānesu upacārabhāvanāva sampajjati, natthi appanā.
20. Sesesu pana samatiṁsakammaṭṭhānesu appanābhāvanāpi sampajjati.
21. Tatthāpi dasa kasiṇāni ānāpānañca pañcakajjhānikāni.
22. Dasa asubhā kāyagatāsati ca paṭhamajjhānikā.
23. Mettādayo tayo catukkajjhānikā.
24. Upekkhā pañcamajjhānikāti chabbīsati rūpāvacarajjhānikāni kammaṭṭhānāni.
25. Cattāro pana āruppā āruppajjhānikāti.
Ayamettha bhāvanābhedo.
Gocarabheda
26. Nimittesu pana parikammanimittaṁ uggahanimittañca sabbatthāpi yathārahaṁ pariyāyena labbhanteva.
27. Paṭibhāganimittaṁ pana kasiṇāsubhakoṭṭhāsaānāpānesveva labbhati, tattha hi paṭibhāganimittamārabbha upacārasamādhi appanāsamādhi ca pavattanti.
28. Kathaṁ? Ādikammikassa hi pathavīmaṇḍalādīsu nimittaṁ uggaṇhantassa tamārammaṇaṁ parikammanimittanti pavuccati, sā ca bhāvanā parikammabhāvanā nāma.
29. Yadā pana taṁ nimittaṁ cittena samuggahitaṁ hoti, cakkhunā passantasseva manodvārassa āpāthamāgataṁ, tadā tamevārammaṇaṁ uggahanimittaṁ nāma, sā ca bhāvanā samādhiyati.
30. Tathā samāhitassa pane tassa tato paraṁ tasmiṁ uggahanimitte parikammasamādhinā bhāvanamanuyuñjantassa yadā tappaṭibhāgaṁ vatthudhammavimuccitaṁ paññattisaṅkhātaṁ bhāvanāmayamārammaṇaṁ citte sannisannaṁ samappitaṁ hoti, tadā taṁ paṭibhāganimittaṁ samuppannanti pavuccati.
31. Tato paṭṭhāya paripanthavippahīnā kāmāvacarasamādhisaṅkhātā upacārabhāvanā nipphannā nāma hoti.
32. Tato paraṁ tameva paribhāganimittaṁ upacārasamādhinā samāsevantassa rūpāvacarapaṭhamajjhānamappeti.
33. Tato paraṁ tameva paṭhamajjhānaṁ āvajjanaṁ samāpajjanaṁ adhiṭṭhānaṁ vuṭṭhānaṁ paccavekkhaṇā ceti imāhi pañcahi vasitāhi vasībhūtaṁ katvā vitakkādikamoḷārikaṅgaṁ pahānāya vicārādisukhumaṅgupattiyā padahato yathākkamaṁ dutiyajjhānādayo yathārahamappenti.
34. Iccevaṁ pathavīkasiṇādīsu dvāvīsatikammaṭṭhānesu paṭibhāganimittamupalabbhati.
35. Avasesesu pana appamaññā sattapaññattiyaṁ pavattanti.
36. Ākāsavajjitakasiṇesu pana yaṁ kiñci kasiṇaṁ ugghāṭetvā laddhamākāsaṁ anantavasena parikammaṁ karontassa paṭhamāruppamappeti.
37. Tameva paṭhamāruppaviññāṇaṁ anantavasena parikammaṁ karontassa dutiyāruppamappeti.
38. Tameva paṭhamāruppaviññāṇābhāvaṁ pana ‘‘natthi kiñcī’’ti parikammaṁ karontassa tatiyāruppamappeti.
39. Tatiyāruppaṁ ‘‘santametaṁ, paṇītameta’’nti parikammaṁ karontassa catutthāruppamappeti.
40. Avasesesu ca dasasu kammaṭṭhānesu buddhaguṇādikamārammaṇamārabbha parikammaṁ katvā tasmiṁ nimitte sādhukamuggahite tattheva parikammañca samādhiyati, upacāro ca sampajjati.
41. Abhiññāvasena pavattamānaṁ pana rūpāvacarapañcamajjhānaṁ abhiññāpādakapañcamajjhānā vuṭṭhahitvā adhiṭṭheyyādikamāvajjetvā parikammaṁ karontassa rūpādīsu ārammaṇesu yathārahamappeti.
42. Abhiññā ca nāma –
Iddhividhaṁ dibbasotaṁ
paracittavijānanā.
Pubbenivāsānussati
dibbacakkhūti pañcadhā.
Ayamettha gocarabhedo.
Niṭṭhito ca samathakammaṭṭhānanayo.
Vipassanākammaṭṭhānaṁ
Visuddhibheda
43. Vipassanākammaṭṭhāne pana sīlavisuddhi cittavisuddhi diṭṭhivisuddhi kaṅkhāvitaraṇavisuddhi maggāmaggañāṇadassanavisuddhi paṭipadāñāṇadassanavisuddhi ñāṇadassanavisuddhi ceti sattavidhena visuddhisaṅgaho.
44. Aniccalakkhaṇaṁ dukkhalakkhaṇaṁ anattalakkhaṇañceti tīṇi lakkhaṇāni.
45. Aniccānupassanā dukkhānupassanā anattānupassanā ceti tisso anupassanā.
46. Sammasanañāṇaṁ udayabbayañāṇaṁ bhaṅgañāṇaṁ bhayañāṇaṁ ādīnavañāṇaṁ nibbidāñāṇaṁ muccitukamyatāñāṇaṁ paṭisaṅkhāñāṇaṁ saṅkhārupekkhāñāṇaṁ anulomañāṇañceti dasa vipassanāñāṇāni.
47. Suññato vimokkho, animitto vimokkho, appaṇihito vimokkho ceti tayo vimokkhā.
48. Suññatānupassanā animittānupassanā appaṇihitānupassānā ceti tīṇi vimokkhamukhāni ca veditabbāni.
Sīlavisuddhi
49. Kathaṁ? Pātimokkhasaṁvarasīlaṁ indriyasaṁvarasīlaṁ ājīvapārisuddhisīlaṁ paccayasannissitasīlañceti catupārisuddhisīlaṁ sīlavisuddhi nāma.
Cittavisuddhi
50. Upacārasamādhi appanāsamādhi ceti duvidhopi samādhi cittavisuddhi nāma.
Diṭṭhivsiuddhi
51. Lakkhaṇarasapaccupaṭṭhānapadaṭṭhānavasena nāmarūpa pariggaho diṭṭhivisuddhi nāma.
Kaṅkhāvitaraṇavisuddhi
52. Tesameva ca nāmarūpānaṁ paccayapariggaho kaṅkhāvitaraṇavisuddhi nāma.
Maggāmaggañāṇadassanavisuddhi
53. Tato paraṁ pana tathāpariggahitesu sappaccayesu tebhūmakasaṅkhāresu atītādibhedabhinnesu khandhādinayamārabbha kalāpavasena saṅkhipitvā aniccaṁ khayaṭṭhena, dukkhaṁ bhayaṭṭhena, anattā asārakaṭṭhenāti addhānavasena santativasena khaṇavasena vā sammasanañāṇena lakkhaṇattayaṁ sammasantassa tesveva paccayavasena khaṇavasena ca udayabbayañāṇena udayabbayaṁ samanupassantassa ca –
‘‘Obhāso pīti passaddhi
adhimokkho ca paggaho.
Sukhaṁ ñāṇamupaṭṭhānamupekkhā ca nikanti ceti. –
Obhāsādi vipassanupakkilesa paripanthapariggahavasena maggāmaggalakkhaṇavavatthānaṁ maggāmaggañāṇadassanavisuddhi nāma.
Paṭipadāñāṇadassanavisuddhi
54. Tathā paripanthavimuttassa pana tassa udayabbayañāṇato paṭṭhāya yāvānulomā tilakkhaṇaṁ vipassanāparamparāya paṭipajjantassa nava vipassanāñāṇānipaṭipadāñāṇadassanavisuddhi nāma.
Ñāṇadassanavisuddhi
55. Tassevaṁ paṭipajjantassa pana vipassanāparipākamāgamma ‘‘idāni appanā uppajjissatī’’ti bhavaṅgaṁ vocchijjitvā uppannamanodvārāvajjanānantaraṁ dve tīṇi vipassanācittāni yaṁ kiñci aniccādilakkhaṇamārabbha parikammopacārānulomanāmena pavattanti.
56. Yā sikhāppattā, sā sānulomā saṅkhārupekkhā vuṭṭhānagāminivipassanāti ca pavuccati.
57. Tato paraṁ gotrabhucittaṁ nibbānamālambitvā puthujjanagottamabhibhavantaṁ ariyagottamabhisambhontañca pavattati.
58. Tassānantarameva maggo dukkhasaccaṁ parijānanto, samudayasaccaṁ pajahanto, nirodhasaccaṁ sacchikaronto, maggasaccaṁ bhāvanāvasena appanāvīthimotarati.
59. Tato paraṁ dve tīṇi phalacittāni pavattitvā bhavaṅgapātova hoti.
Puna bhavaṅgaṁ vocchinditvā paccavekkhaṇañāṇāni pavattanti.
60. Maggaṁ phalañca nibbānaṁ
paccavekkhati paṇḍito.
Hīne kilese sese ca
paccavekkhati vāna vā.
Chabbisuddhikamenevaṁ
bhāvetabbo catubbidho,
Ñāṇadassanavisuddhi
nāma maggo pavuccati.
Ayamettha visuddhibhedo.
Vimokkhabheda
61. Tattha anattānupassanā attābhinivesaṁ muñcantī suññatānupassanā nāma vimokkhamukhaṁ hoti.
62. Aniccānupassanā vipallāsanimittaṁ muñcantī animittānupassanā nāma.
63. Dukkhānupassanā taṇhāpaṇidhiṁ muñcantī appaṇihitānupassanā nāma.
64. Tasmā yadi vuṭṭhānagāminivipassanā anattato vipassati, suññato vimokkho nāma hoti maggo.
65. Yadi aniccato vipassati, animitto vimokkho nāma.
66. Yadi dukkhato vipassati, appaṇihito vimokkho nāmāti ca maggo vipassanāgamanavasena tīṇi nāmāni labhati, tathā phalañca maggāgamanavasena maggavīthiyaṁ.
67. Phalasamāpattivīthiyaṁ pana yathāvuttanayena vipassantānaṁ yathāsakaphalamuppajjamānampi vipassanāgamanavaseneva suññatādivimokkhoti ca pavuccati, ārammaṇavasena pana sarasavasena ca nāmattayaṁ sabbattha sabbesampi samameva ca.
Ayamettha vimokkhabhedo.
Puggalabheda
68. Ettha pana sotāpattimaggaṁ bhāvetvā diṭṭhivicikicchāpahānena pahīnāpāyagamano sattakkhattuparamo sotāpanno nāma hoti.
69. Sakadāgāmimaggaṁ bhāvetvā rāgadosamohānaṁ tanukarattā sakadāgāmī nāma hoti sakideva imaṁ lokaṁ āgantvā.
70. Anāgāmimaggaṁ bhāvetvā kāmarāgabyāpādānamanavasesappahānena anāgāmī nāma hoti anāgantvā itthattaṁ.
71. Arahattamaggaṁ bhāvetvā anavasesakilesappahānena arahā nāma hoti khīṇāsavo loke aggadakkhiṇeyyoti.
Ayamettha puggalabhedo.
Samāpattibheda
72. Phalasamāpattivīthiyaṁ panettha sabbesampi yathāsakaphalavasena sādhāraṇāva.
73. Nirodhasamāpattisamāpajjanaṁ pana anāgāmīnañceva arahantānañca labbhati.
Tattha yathākkamaṁ paṭhamajjhānādimahaggatasamāpattiṁ samāpajjitvā vuṭṭhāya tattha gate saṅkhāradhamme tattha tattheva vipassanto yāva ākiñcaññāyatanaṁ gantvā tato paraṁ adhiṭṭheyyādikaṁ pubbakiccaṁ katvā nevasaññānāsaññāyatanaṁ samāpajjati .
Tassa dvinnaṁ appanājavanānaṁ parato vocchijjati cittasantati, tato nirodhasamāpanno nāma hoti.
74. Vuṭṭhānakāle pana anāgāmino anāgāmiphalacittaṁ, arahato arahattaphalacittaṁ ekavārameva pavattitvā bhavaṅgapāto hoti, tato paraṁ paccavekkhaṇañāṇaṁ pavattati.
Ayamettha samāpattibhedo.
Niṭṭhito ca vipassanākammaṭṭhānanayo.
Uyyojanaṁ
75. Bhāvetabbaṁ paniccevaṁ
bhāvanādvayamuttamaṁ.
Paṭipattirasassādaṁ
patthayantena sāsaneti.
Iti abhidhammatthasaṅgahe kammaṭṭhānasaṅgahavibhāgo nāma.
Navamo paricchedo.
Nigamanaṁ
Cārittasobhitavisālakulodayena ,
Saddhābhivuḍḍhaparisuddhaguṇodayena;
Nampavhayena paṇidhāya parānukampaṁ,
Yaṁ patthitaṁ pakaraṇaṁ pariniṭṭhitaṁ taṁ.
Puññena tena vipulena tu mūlasomaṁ;
Dhaññādhivāsamuditoditamāyukantaṁ;
Paññāvadātaguṇasobhitalajjibhikkhū,
Maññantu puññavibhavodayamaṅgalāya.
Iti anuruddhācariyena racitaṁ
Abhidhammatthasaṅgahaṁ nāma pakaraṇaṁ niṭṭhitaṁ.